Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटी०श०९३०३२सू०१८नैरयिकाद्युत्पादादिसान्तरनिरन्तरतानि० ३४७ गाङ्गेय ! तत् तेनार्थेन यावत् स्वयं पृथिवीकायिकाः पृथिवीकायिकतया उपपद्यन्ते, नो अस्वयं पृथिवीकायिकाः पृथिवीकायिकतया उपपद्यन्ते इति भावः, 'एवं जाव मणुस्सा' एवं पूर्वोक्तरीत्यैव यावत् अकायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, इत्ये केन्द्रियाः, एवं द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रियतिर्यग्योनिकाः मनुष्याश्च, स्वयमेव तत्तद्रूपतया उपपद्यन्ते, नो अस्वयं ततद्रपतया उपपद्यन्ते 'वाणमंतरजोइसिया, वेमाणिया, जहा असुरकुमारा' एवमेव वानव्यन्तरा ज्योतिषिका वैमानिकाश्च यथा असुरकुमारा उक्ता स्तथैव प्रतिपत्तव्याः , तदुपसंहरन्नाह-' से तेणटेणं, गंगेया ! एवं वुच्चइ सयं जाव वेमाणिया जाव उववज्जति नो असयं जाय उववज्जति ' हे गाङ्गेय ! तत् तेनाउववजति' इस कारण-हे गांगेय ! मैंने ऐसा कहा है कि पृथिवीकायिक पृथिवीकायिक रूपसे स्वयं उत्पन्न होते हैं-ईश्वर प्रेरणादिरूप अस्वयं रूपसे वे उत्पन्न नहीं होते हैं । 'एवं जाव मणुस्सा' इसी तरह से यावत्-अप्रकायिक, तेजस्कायिक, वायुकायिक वनस्पतिकायिक ये एकेन्द्रिय, द्वीन्द्रिय, तेइन्द्रिय, चौइन्द्रिय एवं पंचेन्द्रिय तिथंच तथा मनुष्य ये सब भी उस २ रूपसे स्वयं उत्पन्न होते है, अस्वयं उस उस रूपसे उत्पन्न नहीं होते हैं 'वागमंतरजोइसिया वेमाणिया जहा असुरकुमारा' तथा वानव्यन्तर, ज्योतिषिक और वैमानिक ये भी वानव्य. न्तर रूपसे और वैमानिक रूपसे असुरकुमारों की तरह स्वयं उत्पन्न होते हैं-अस्वयं उम २ रूपसे उत्पन्न नहीं होते हैं ऐसा जानना चाहिये । ‘से तेण?ण गंगेया! एवं वुच्चइ, सयं जाव वेमाणिया जाव કહ્યું છે કે પૃથ્વીકાયિકે પૃથ્વીકાયિક રૂપે યે ઉત્પન થાય છે, ઈશ્વરની प्रे२३। माह पे तमा यो सवय -1 21 नथी. “एवं जाव मणुस्सा" એજ પ્રમાણે અપૂકાતિક, તેજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક એકેન્દ્રિય જી તથા શ્રીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, પંચેન્દ્રિય તિર્યો અને મનુ વિષે પણ સમજવું. તેઓ તે તે પર્યામાં સ્વયં ઉત્પન્ન થાય છે-અસ્વયં ઉત્પન્ન થતા નથી, એમ સમજવું.
"वाणमतरजोइसिया वेमाणिया जहा असुरकुमारा" तथा पान०यन्त। તિષિકે અને વૈમાનિકે પણ વાનવ્યન્તર, તિષિક અને વૈમાનિક રૂપે સ્વયં ઉત્પન્ન થાય છે–તેઓ તે તે રૂપે અસ્વયં ઉત્પન્ન થતા નથી એમ સમજવું. તેનું કારણ પણ અસુરકુમાર રૂપે અસુરકુમારની ઉત્પત્તિ થવાના કારણ પ્રમાણે જ સમજવું.
श्री. भगवती सूत्र: ८