Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४६
भगवतीस्त्रे स्वेन, कर्मगुरुकतया, कर्मभारिकतया, कर्मगुरुसंभारिकतया, एतेषां चतुर्णा व्याख्या अत्रैव पूर्वमुक्ता । उत्तरोत्तरोपादने हेतुश्च पूर्वोक्तरीत्यैव बोध्यः सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माण विवागणं, सुभासुभाणं कम्माणं फलविवागेणं' शुभाशुभानाम् , शुभानां शुभवर्णगन्धादीनाम् , अशुभानां तेषामे केन्द्रियजात्यादीनां च कर्मणाम् उदयेन, शुभाशुभानां कर्मणां विपाकेन यथा बद्धरसा. नुभूत्या, शुभाशुमानां कर्मणाम् फलविपाकेन प्रकर्षावस्थया' संयं पुढविकाझ्या जाव उपपज्जति, नो असंयं पुढनिकाइया जाव उववज्जति' स्वयमेव प्रथिवी. कायिकाः पृथिवीकायिकतया उपपद्यन्ते, नो अस्वयं पृथिवीकायिकाः पृथिवी. कायिकतया उपपद्यन्ते इति । तदुपसंहरबाह-' से तेणट्रेणं जाब विनंति' हे कम्माण उदएणं,सुभासुभाणं कम्माणं विधागेणं, सुभासु जाणं कम्माणं फलविवागणं सय पुढधिकाइया जाव उवयजति ' हे गांगेय ! कर्मों के उदयसे, कर्मों के शुरु पनसे, कर्मो के भारसे और कर्मा के अत्यंत भारसे शुभ वर्ण शुभ गंध आदि रूप शुभ कमौके और एकेन्द्रिय जात्यादि रूप अशुभ कर्मों के उदयसे, शुभ और अशुभ कर्मों के विपाकसेयथायद्ध रसानुभूतिसे, तथा शुभाशुभ कर्मो के फल विपाकसे-प्रकर्षावस्थासे स्वयं पृथिवीकायिक पृथिवीकायिक रूपसे उत्पन्न होते हैं, अस्वयं पृथिवीकायिक पृथिवीकायिक रूपसे उत्पन्न नहीं होते हैं। कमेदिय कर्मगुरुकता, कर्मभारिकता, और कर्मगुरुसंभारिकता इन चार पदांकी व्याख्या यहीं पर पहिलेकी जा चुकी है, कमेदिय, कर्मगुरुकता इत्यादि रूपसे जो इनका उपादान किया गया है-सो इसमें हेतु क्यो है यह बात भी वहीं पर कही जा चुकी है, ‘से तेणटेणं जाव सुभासुभाण कम्माण विवागेण, सुभामुभाण कम्माण फलविवागेण सय पुढंविकाइया जाव उववज्जति " ४ाना यथी, नी शुरुताथी, भीनी ભારથી, અને કર્મોના અત્યંત ભારથી, શુભ વર્ણ શુભ ગંધ આદિ રૂપ શુભ કર્મોના અને એકેન્દ્રિય જાતિ આદિ રૂપ અશુભ કર્મોના ઉદયથી, શુભ અને અશુભ કર્મોના વિપાકથી-યથાબદ્ધરસાનુભૂતિથી, તથા શુભાશુભ કર્મોને ફલવિપાકથી, પ્રકર્ભાવસ્થાથી તેઓ પૃથ્વીકાયિક રૂપે સ્વયં ઉત્પન્ન થાય છે, પરંતુ તેઓ ઈશ્વરની પ્રેરણા આદિથી પૃથ્વીકાયિક રૂપે ઉત્પન્ન થતા નથી. કમેદય, કમગુરુકતા, કર્મભારિકતા અને કર્મગુરુસંભારિકતા આ ચાર પદનો અર્થ આગળ સમજાવવામાં આવ્યે છે. આ બધાં પદેની સાર્થકતા પણ આગળ પ્રકટ કરવામાં આવી ચુકી છે. તેથી ફરીથી અહીં તેમનું વિવેચન यु नथी. “से तेण?ण जाव उबवज्जति" 3 गांगेय! ते २णे में बु
श्री. भगवती सूत्र : ८