Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे वीरं विकृत्वः त्रिवारम् आदक्षिणपदक्षिणं करोति, करेत्ता वंदड, नमसइ, वंदित्ता, नमंसित्ता एवं वयासी'-आदक्षिणपदक्षिणं कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवं वक्ष्यमाणप्रकारेण अबादीत- इच्छामि णं भंते ! तुभं अंतियं चाउ. ऽनामाओ धम्माओ पंचमहव्वइयं ' हे भदन्त ! इच्छामि खलु तव अन्तिके समीपे चातुर्यामिकात् अहिंसापत्यास्तेयापरिग्रहरूपात् धर्मात् पञ्चमहात्रतिकं धर्मम् अहिंसास यास्तेयत्र प्रवीपरिग्रहरूममङ्गी कर्तुमिच्छामि, ' एवं जहा काला सवेसियपुत्तो तहेव भाणि जाब सम्बदुक्खप्पहीणे' एवं पूर्वोक्तरीत्या यथा प्रथमशतके नवमोद्देश के कालास्यवेपिकपुत्रोऽनगरः चतुर्महावतं धर्मम् परित्यज्य पञ्चमहाव्रतधर्ममङ्गीकृत्य भगवतः समीपे प्रव्रज्यां गृहीत्वा सिद्धो बुद्धो मुक्तः पयाहिणं करेइ " तब उस गांगेय अनगारने श्रमण भगवान् महा. वीरको तीन बार प्रदक्षिणापूर्वक करेत्ता वंदह, नमसह वदित्ता नभ. सित्ता एवं वयासी' उन श्रमण भगवान महावीरको वन्दनाकी उन्हें नमस्कार किया, वन्दना नमस्कार करके फिर ऐसा उसने कहा'इच्छामि गं भंते ! तुम्भं अंतियं चाउज्जामाओ धम्माओ पंच महन्य इयं' हे भदन्त ! मैं आपके पास चातुर्यामिक-अहिंसा, सत्य, अस्तेय, एवं ब्रह्मचर्थ एवं बाहिद्धादान त्यागरूप (बहिद्धा-मैथुन और आदान परिग्रह) धर्मसे पांच महावतप धर्मको-अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य एवं बहिद्धादानरूप धर्मको अंगीकार करना चाहता हूं। एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्यदुक्खप्पहीणे' इस तरह जैसे कालस्यवेषिपुत्र अनगार चातुर्यामिक धर्मकों छोड, कर पांच महाव्रत धर्मको स्वीकार करके भगवान के पास प्रत्रज्या ग्रहण कर सिद्ध, बुद्ध, मुक्त, परिनिर्वात और सर्व दुःखों से रहित हुए-उसी त्र पा२ zalaयुपू' माक्षि प्रदक्षिण! ४ी. " करेत्ता वदइ नमसइ, वंदिता नम सित्ता एवं वयासी" || ४ नमः॥२ . ४ नम२४२ કરીને તેમણે તેમને આ પ્રમાણે કહ્યું
" इच्छामि गं भते ! तुभ अंतिय चाउज्जमाओ धम्माओ पंच मह. व्वइय" महन्त ! सा५नी पासे यातुर्यान-डिसा, सत्य, अस्तेय બહિદ્ધાદાન ત્યાગરૂપ (દ્ધિ કાન એટલે મૈથુન અને પરિગ્રહ) ધર્મને બદલે પાંચ મહાવ્રતરૂપ ધમને અંગીકાર કરવા ઈચ્છું છું.
(અહિંસા, સત્ય, અસ્તેય, બ્રહ્મચર્ય અને અપરિગ્રહ રૂ૫ ધર્મને પાંચ महावत ३५ धम ४ छ) “ एवं जहा कालासवेसियपुत्तो तहेव भाणियन्त्र जाव सव्वदुक्खप्पहीणे " मी सास्यवषिपुरना ४थन प्रमाणे समरत કથન સમજવું. જેમ કાલાસ્યષિક પુત્ર અણગારે ચાતુર્યામિક ધર્મોને બદલે પાંચ મહાવ્રતયુક્ત ધર્મ અંગીકાર કરીને મહાવીર પ્રભુ પાસે પ્રત્રજ્યા અંગીકાર કરીને નિર્વાણની પ્રાપ્તિ કરી હતી તેમ ગાંગેય અણગારે પણ ચાર મહા
શ્રી ભગવતી સૂત્ર : ૮