Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९३०३३ सू०१ ऋषभदत्तनिर्वाणवर्णनम् ३५५ यम् , एवमेव जीवोऽपि कथंचित् शाश्वतो वर्तते, कथंचित् अशाश्वतो वर्तते, जीवस्य चैतन्यस्वरूपस्याविनाशात् शाश्वतत्वं बोध्यम् , नैरयिकादितत्तद् भवनहणापेक्षया तु अशाश्वतत्वं वोध्यम् , तदनन्तरं किल्विषिकदेवानां स्थितेणनम् , किल्विषिकदेवानां निवासवर्णनं च, कस्य कर्मण उदयेन किल्विषिकदेवतया उत्पघते ? इति प्रश्नोत्तरम् , किल्बिषिक देवो मृत्वा कुत्रोत्पद्यते ? इत्यादिप्रश्नोत्तरं च ।
ऋषभदत्तनिर्वाणवक्तव्यता। म्लम्-" तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था, वण्णओ बहुसालए चेइए, वण्णओ, तत्थ णं माहण कुंडगामे नयरे उसभदत्ते णाम माहणे परिवसइ, अड़े, दित्ते जाय अपरिभूए, रिउव्वेयजजुवेयसामवेयअथव्वणवेय० जहा खंदओ जाव अन्नेसु य बहुसु बंभन्नएसु नएसु सुपरिनिट्टिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णपावे जाव अप्पाणं भावेमाणे विहरइ, तस्स णं उसभदत्तमाहणस्स देवाकथंचित् शाश्वत है, कथंचित् अशाश्वत है शाश्वत जीव इसलिये है कि इसके चैतन्य स्वरूपका कभी भी विनाश नहीं होता है। अशाश्वत जीव इसलिये हैं कि इसके नैरयिक आदिरूप जो पर्यायें हैं, वे विनश्वर हैं। इसके बाद किल्विषिक देवोंकी स्थितिका वर्णन, इनके निवास स्थानका वर्णन, किस कर्मके उद्यसे जीव किल्विषिक देवरूपसे उत्पन्न होता है ? इस प्रश्नका उत्तर, किल्विषिक देव मरकर कहां उत्पन्न होते हैं इत्यादि प्रश्नोके उत्तर । છે અને અમુક અપેક્ષાએ અશાશ્વત છે. જીવને એ રીતે શાશ્વત કહેવામાં આવ્યું છે કે તેમાં ચિતન્ય સ્વરૂપને કદી પણ વિનાશ થતું નથી જીવને અશાશ્વત કહેવાનું કારણ એ છે કે નારક આદિ રૂપ જે જે પર્યા છે તે विनश्वर (मशाश्वत) डाय छे.
ત્યારબાદ કિવિષિક દેવેનું પ્રતિપાદન કરવામાં આવ્યું છે. તેમની સ્થિતિનું વર્ણન, તેમના નિવાસ્થાનનું વર્ણન, પ્રશ્ન-“ કયા કમના ઉદયથી જીવ કિવિષિક દેવરૂપે ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરનું કથન, તથા શિવિષિક દે મરીને કયાં ઉત્પન્ન થાય છે, ઈત્યાદિ પ્રશ્નોના ઉત્તર
श्री. भगवती सूत्र : ८