Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटी००९३०३२०१८नैरयिकाधुत्पादादिसान्तरनिरन्तरतानि० ३४५ इति पृच्छा, भगवानाह- गंगेया ! सय पुढविक्काइया जाव उववजंति, नो असय पुढविकाइया जाव उववजति ' हे गाङ्गेय ! स्वयमेव पृथिवीकायिका यावत् पृथिवीकायिकतया उपपद्यन्ते, नो अस्वयम् पृथिवीकायिकाः पृथिवीकायिकतया उपपद्यन्ते । गाङ्गेयः कारणं पृच्छति-' से केण भंते ! एवं वुच्चइ जाव उववज्जति ? हे भदन्त ! तत् केनार्थेन एवमुच्यते-यावत् स्वयमेव पृथिवीकायिकाः पृथिवीकायिकतया उपपधन्ते, नो अस्वयम् पृथिवीकायिकाः पृथिवीकायिकतया उपपद्यन्ते ? इति, भगवानाह- गंगेया ! कम्मोदएणं, कम्मगुरुयत्ताए कम्मभारियत्ताए, कम्मगुरुमंभारियत्ताए ' हे गाङ्गेय ! कर्मोदयेन कर्मणामुदित. उत्पन्न होते हैं या अस्वयं उत्पन्न होते हैं ? इसके उत्तरमें प्रभु कहते हैं-'गंगेया' हे गांगेय ! 'सयं पुढवीकाइया जाव उववज्जंति, नो असयं पुढविकाइया उवबज्जति' पृथिवीकायिक एकेन्द्रिय जीव पृथिवीकायिक रूपसे स्वयं उत्पन्न होते हैं, अस्वयं वे उस रूपसे उत्पन्न नहीं होते हैं अर्थात् पृथिवीकायिक एकेन्द्रिय जीव पृथिवीकायिक रूपसे ईश्वर आदिकी प्रेरणासे उत्पन्न नहीं होते हैं। इस विषयमें कारण जाननेकी इच्छासे गांगेय प्रभुसे ऐसा पूछते हैं ‘से केणणं भंते ! एवं घुच्चइ जाव उववज्जति ' हे भदन्त ! आप ऐसा कि पृथिवीकायिक एकेन्द्रिय जीव एकेन्द्रिय पृथिवीकायिक रूपसे स्वयं उत्पन्न होते है किसी ईश्वरकी प्रेरणादिरूप कारणसे उत्पन्न नहीं होते, किस कारणसे कहते हैं ? इसके उत्तरमें प्रभु कहते हैं-' गंगेया ! कम्मोदएणं, कम्मगुरुयत्ताए, कम्मभारियत्साए, कम्मगुरुसंभारियत्ताए, सुभासुभाणं
महावीर प्रभुने। त्त२-“ गंगेया!" 3 inय ! “ सय पुढविक्काइया जाव उववज्जति, नो असयं पुढविक्काइया उववज्जति" पृथ्वीयि मेन्द्रिय જી પૃથ્વીકાયિક એ કેન્દ્રિય રૂપે સ્વયં ઉત્પન્ન થાય છે-અસ્વયં ઉત્પન્ન થતા નથી–એટલે કે ઈશ્વરની પ્રેરણું આદિ કારણે તેઓ પૃથ્વીકાયિક રૂપે ઉત્પન્ન થના નથી.
गांगेयने। प्रश्न-" से केणटुण मते ! एवं बुच्चइ जाव उववज्जति " ભદન્ત! આપ શા કારણે એવું કહે છે કે પૃથ્વીકાયિક એકેન્દ્રિય જીવે એકેન્દ્રિય પૃથ્વીકાયિક રૂપે સ્વયં ઉત્પન્ન થાય છે, ઈવરની પ્રેરણા આદિ રૂપ કારણે તેઓ ઉત્પન્ન થતા નથી?
महावीर प्रमुन। उत्तर-“ गंगेया !” . गांगेय! "कम्मोदएण, कम्म. गुरुयत्ताए, कम्मभारियताए, कम्मगुरुसंभारियत्ताए, सुभासुभाण कम्माण उदएण',
श्री. भगवती सूत्र : ८