Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटी००९ उ०३२०१८नैरयिकाद्युत्पादादिसान्तरनिरन्तरतानि० ३४३ यावत् असुरकुमारतया उपपद्यन्ते, नो अस्वयम् असुरकुमारा यावत् असुरकुमारतया उपपद्यन्ते । उक युक्तेः गाङ्गेयः कारणं पृच्छति-' से केणटेणं तं चेव जाव उपवज्जति ? ' हे भदन्त ! तत् केनार्थेन तदेव पूर्वोक्तवदेव यावत् स्वयमेव अमुरकुमारा अमुरकुमारतया उपपद्यन्ते, नो अस्वयम् असुरकुमारा असुरकुमारतया उपपद्यन्ते ? भगवानाह-'गंगेया ! कम्मोदएणं कम्मोवसमेण कम्मविगईए, कम्मविसोहीए, कम्मविसुदीए ' हे गाङ्गेय ! कर्मोदयेन असुरकुमारोचितकर्मणामुदयेन, सामान्यतः कर्मोपशमेन अशुभकर्मणामुपशमेन, कमविगत्या-अशुभानां कर्मणां विगत्या स्थित्यपेक्षया दिगमेन, कर्मविशोध्या रसापेक्षया अशुमानां कर्मणां विशोध्या, कर्मविशुद्धथा प्रदेशापेक्षया अशुभानां कर्मणां विशुध्या 'सुभाण कम्माण उदएणं, सुभाणं कम्माणं विवागेणं, सुभाणं कम्माणं फलविवागेणं सयं असुरकु. हैं, उन्हें असुरकुमार रूपसे उत्पन्न करनेवाला कोई ईश्वर नहीं है। अब गांगेय ! ' से केणटेणं भंते ! तं चेव जाव उववज्जति ' प्रभुसे ऐसा पूछते हैं कि हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि अरकुमार असुरकुमार रूपसे अपने आप उत्पन्न होते हैं उन्हें असु. रकुमार रूपसे ईश्वर उत्पन्न नहीं करता है ? इसके उत्तरमें प्रभु कहते हैं-'गंगेया! कम्मोदएणं, कम्मोवसमेणं, कम्मविगईए, कम्मविसोहीए, कम्मविसुद्धीए' हे गांगेय ! असुरकुमारोचित कर्मो के उदयसे. अशुभ कर्मों के सामान्यतः उपशमसे, अशुभ कर्मों के स्थितिकी अपेक्षा लेकर विगमसे, रसकी अपेक्षा लेकर अशुभ कर्मों की विशुद्धिसे इस तरह शुभ कर्मों के उदय से, शुभ कर्मों के विपाकसे अर्थात् यथावद्धजाव उववज्जति, नो असयौं असुरकुमारा जाव उववज्जति ” असु२४भा३। પિતાની જાતે જ અસુરકુમાર રૂપે ઉત્પન્ન થાય છે, ઈશ્વત્ની પ્રેરણાથી તેઓ ત્યાં ઉત્પન્ન થતા નથી.
__ मांगेयन। प्रश्न-" से केणद्वेणं भते ! तचेव जाव उववज्जति" महन्त ! આપ શા કારણે એવું કહે છે કે અસુરકુમારે પોતાની જાતે જ અસુરકુમાર રૂપે ઉત્પન્ન થાય છે–ઈશ્વર તેમને અસુરકુમાર રૂપે ઉત્પન્ન કરતું નથી ?
महावीर प्रभुना उत्तर-“ गंगेया! कम्मोदएण, कम्मोवसमेण, कम्मविगईए, कम्मविसोहीए, कम्मविसुद्धीए " गेय ! असु२शुभारोमा पन्न थे।
ગ્ય કઈ ઉદય થવાથી, અશુભ કર્મોના સામાન્યતઃ ઉપશમથી, સ્થિતિની અપેક્ષાએ અશુભ કર્મોના વિગમથી, રસની અપેક્ષાએ અશુભ કર્મોની વિશેધિથી અને પ્રદેશની અપેક્ષાએ અશુભ કર્મોની વિશુદ્ધિથી, એજ પ્રમાણે શુભ કર્મોના ઉદયથી, શુભ કર્મોના વિપાકથી એટલે કે યથાબાદ્ધ રસની અનુભૂ
શ્રી ભગવતી સૂત્ર : ૮