Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे
उववज्जति ' स्वयमेव आत्मनैव नैरयिका नैरयिकेषु उपपद्यन्ते, नो अस्वयम् ईश्वरपारतन्यादेः नैरयिका नैरयिकेषु उपपद्यन्ते तस्यैवासिद्धत्वेन तत्कलदानसामर्थ्यस्य दुरापास्तत्वात् ! तदुपसंहरनाह-' से तेणटणं गंगेया ! जाव उववज्जति ' हे गाङ्गेय ! तत् तेनार्थेन यावत् स्वयमेव नैरयिका नैरयिकेषु उपपद्यन्ते, नो अस्वयं नैरयिका नैरयिकेषु उपपद्यन्ते इति भावः । गाङ्गेयः पृच्छति-' सयं भंते ! असुरकुमारा पुच्छा' ! हे भदन्त ! स्वयमेव आत्मनैव किम् असुरकुमारा असुरकुमारतया उपपद्यन्ते ? किंवा अस्वयमेव असुरकुमारा असुरकुमारतया उपप. धन्ते ? इति पृच्छा, भगवानाह- गंगेया ! सयं असुरकुमारा जाब उववज्जति' नो असयं असुरकुमारा जाव उववज्जति, हे गाङ्गेय ! स्वयमेव असुरकुमारा उववति' ईश्वर प्रेरणादिसे नहीं । क्यों कि जय फल भोगानेवाले ईश्वरकी ही सत्ता सिद्ध नहीं है तब उसमें फलदानका सामर्थ्य कैसे माना जा सकता है । ' से तेणटेणं गंगेया ! जाव उववज्जति' अतः हे गांगेय ! मैंने ऐसा कहा है कि यावत् नैरयिक नारकों में अपने आप उत्पन्न होते हैं-उन्हें वहां उत्पन्न करनेवाला उनके अशुभ कर्मों का तीव्रतम उदयादिके सिवाय और कोई ईश्वर प्रेरणा आदि कारण नहीं है। अव गागेय प्रभुसे ऐसा पूछते हैं-' सयं भंते ! असुरकुमारा पुच्छा' हे भदन्त ! असुरकुमार क्या अपने आपही असुरकुमार रूपसे उत्पन्न होते हैं ? या असुरकुमार रूपसे उन्हें कोई ईश्वर प्रेरणादि कारण उत्पन्न करता है ? इसके उत्तरमें प्रभुने उनसे ऐसा कहा-'गंगेया ! सयं असु. रकुमारा जाव उववज्जंति. नो असयं असुरकुमारा जाव उववज्जति' हे गांगेय ! असुरकुमार अपने आप असुरकुमार रूपसे उत्पन्न होते પ્રેરણું આદિથી તેઓ ત્યાં ઉત્પન્ન થતા નથી, કારણ કે જે ફળ ભેગવનાર ઇશ્વરની જ સત્તા જે સિદ્ધ થતી ન હોય તે તે ઈશ્વરમાં ફલદાન કરવાનું સામર્થ્ય કેવી રીતે માની શકાય !
“से तेणठेणं गंगेया उबवज्जति " 3 गांगेय! ते २0 में से કહ્યું છે કે નારકે નરકેટમાં સ્વયં ઉત્પન્ન થઈ જાય છે, તેમના અશુભ કર્મોના તીવ્રતમ ઉદય સિવાય તેમને ત્યાં ઉત્પન્ન કરાવનાર ઈશ્વરપ્રેરણા આદિ કઈ અન્ય કારણે હેતા નથી
गेय समारने प्रश्न-" सय भंते ! असुरकुमारा पुच्छा" ભદત ! અસુરકુમારો શુ પિતાની જાતે જ અસુરકુમાર રૂપે ઉત્પન્ન થાય છે? કે ઈશ્વર પ્રેરણા આદિ કારણે તેઓ ત્યાં ઉત્પન્ન થાય થાય છે?
मडापार प्रभुना उत्तर-" गंगेया'" 3 गेय ! " सय असुरकुमारा
श्री भगवती सूत्र: ८