Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेथचन्द्रिका टीका श० ९ ४०३२ सू० १२ भवान्तर प्रवेशन कनिरूपणम् २४९
सर्वे षोडशाधिक सप्तदशशतभङ्गाः १७१६ भवन्ति एषां चतुर्दशभिर्गुणितानामष्टभिर्भागे हृते अष्टानां जीवानां त्र्यधिकत्रिसहस्रभङ्गाः ३००३ भवन्ति, ते एवाधः प्रदर्श्यन्ते—
अष्टानाम् - एकसंयोगे - ७ द्विक्संयोगे सप्तविकल्पैः सप्तचत्वारिंशदधिकेकशतभङ्गाः १९४७
त्रिक संयोगे एकविंशतिविकल्पैः पञ्चत्रिंशदधिकसप्तशतभङ्गाः ७३५ चतुकसंयोगे पञ्चत्रिंशद्विकल्पैः पञ्चविंशत्यधिकद्वादशशतभङ्गाः १२२५ पञ्चकसंयोगे पञ्चत्रिंशद् विकल्पैः पञ्चत्रिंशदधिकसप्तशतभङ्गाः ७३५। पट्क संयोगे एकविंशतिविकल्पैः सप्तचत्वारिंशदधिकशतभङ्गाः १४७
।
सप्तसंयोगे सप्तविकल्पैः सप्तभङ्गाः ७ भवन्ति । सर्वे त्र्यधिकत्रिसहस्रभङ्गाः ३००३ पूर्वोक्तानां त्र्यधिकत्रिसहस्र ३००३ भङ्गानां पञ्चदशगुणितानां नवभिर्भागे हृते नवानां जीवानां पञ्चाधिकपञ्चसहस्रभङ्गाः ५००५ भवन्ति, ते एवाधः प्रदश्येन्तेमिल कर १७१६ होते हैं ।
अठ जीवके भंग-इन १७१६ भंगों में १४ से गुणा करने पर और गुणितराशि में ८ का भाग देने पर आठ जीवों के भंग ३००३ होते हैं इन्हें नीचे प्रकट किया जाता है आठ जीवों के एक संयोग में ७ भंग आठ जीवों के द्विक संयोग में सात विकल्पों को लेकर १४७ भंग । fare संयोग में २१ विकल्पों को लेकर ७३५ भंग । चतुष्क संयोग में ३५ विकल्पों को लेकर १२२५ भंग । पंचक संयोग में ३५ विकल्पों को लेकर ७३५ भंग । षट्क संयोग में २१ विकल्पों को लेकर १४७ भंग । सप्तकसंयोग में सान विकल्पों को लेकर ७ भंग ३००३ भंग । नव जीवोंके भंग-इन ३००३ में १५ का गुणा करने पर और आगत राशिमें ९ का भाग देनेपर नौ जीवों के ५००५ भंग होते हैं । जो
તે ૧૭૧૬ ને ૧૪ વડે ગુણીને ગુણાકારને ૮ વડે ભાગતા આઠ જીવોના ૩૦૦૩ ભંગ આવે છે, તેમને નીચે પ્રકટ કરવામાં આવ્યાં છે—
આડે જીવના ભગ—આ જીવેાના એક સયેાગમાં ૭ ભગ, મઠ જીવોના ક્રિક સચાળમાં સાત વિકલ્પાના ૧૪૭ ભગ, આઠ જીવોના ત્રિક સંચાગમાં ૨૧ વિકલ્પાના ૭૩૫ ભંગ, આઠ જીવોના ચતુષ્ક સચૈાગમાં ૩૫ વિકલ્પાના ૧૨૨૫ ભ ́ગ, અઠ જીવાના પંચક સચાગમાં ૩૫ વિકલાના જીવોના સચેાગમાં ૨૧ વિકાના ષટ્ક ભંગ, આઠ જીવોના સપ્તક સંચાગમાં છ વિકલ્પાના ૭ ભગ. કુલ ૩૦૦૩ ભંગ,
ભગ
७३५
આઠે
૧૪૭
भ ३२
શ્રી ભગવતી સૂત્ર : ૮