Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श) ९ उ०३२ सू० १३ नैरयिकप्रवेशनस्थाल्पबहुत्वम् २५५ यस्य प्रश्नः, भगवानाह-'गंगेया ! सव्वत्थो वे अहेसत्तमा पुढविनेरइयपवेसणए' हे गाङ्गेय ! सर्व स्तोकम् अधःसप्तमी पृथिवीनैरयिकप्रवेशनकं भवति, तद्गामिनां शेषापेक्षया स्तोकस्वात् 'तमा पुढविनेरइयपवेसणए असंखेज्जगुणे' तदपेक्षया तमःप्रभा पृथिवी नैरयिकप्रवेनकम् असंख्येयगुणं भवति, तगामिनाम् असंख्यातगुणत्वात् । ' एवं पडिलोमगं जाव रयणप्पभा पुढवि नेरइयपवेसणए असंखे. ज्जगुणे' एवं पूर्वोक्तरीत्या प्रतिलोमकम् उत्तरोत्तरापेक्षया पूर्व पूर्वक यावत्तमःप्रभापृथिवीनैरयिकप्रवेशनकापेक्षया धूमप्रभापृथिवीनैरयिकप्रवेशनकम् असंख्यातगुणं भवति, तद्दामिनामपि असंख्यातगुणत्वात् , तथा धूमप्रभा पृथिवी नैरयिकपवेशनकापेक्षया पङ्कप्रभापृथिवीनरयिकमवेशनकम् असंख्यातगुणं भवति उत्तर में प्रभु कहते हैं-'गंगेया ! सव्वत्थोवे अहे सत्तमा पुढवि नेरइय पवेसणए' हे गांगेय ! सबसे कम अधःसप्तमी पृथिवी नैरयिक प्रवेशनक है, क्योंकि इसमें जानेवाले जीवों की संख्या शेष प्रवेशनकों की अपेक्षा कम होती है ' तमा पुढवि नेरइयपवेसणए असंखेज्जगुणे' इस प्रवेशनकी अपेक्षा तमःप्रभा पृथिवी नैरयिक प्रवेशनक असंख्यातगुणित है, क्यों कि इस पृथिवी में जानेवालों की संख्या सप्तम पृथिवी में जानेवालों की अपेक्षा असंख्यातगुणी होती है ' एवं पडिलोमगं जाव रयणप्पभापुढवि नेरइयपवेसणए असंखेज्जगुणे' इस प्रकारके इस विपरीत क्रम की अपेक्षा से तमःप्रभापृथिवी नैरयिकमवेशनक की अपेक्षा धूमप्रभा पृथिवी नैरयिकप्रवेशनक असंख्यातगुणा है । क्यों कि इसमें जानेवालों की संख्या तमःप्रभा पृथिवी में जानेवालों की अपेक्षा असं
महावीर प्रसनी त२-“ गंगेया ! सव्वत्थोवे अहे सत्समापुदवि नेरड्य पवेसणए " गेय सौथी माछु नयि प्रवेशन अवासभामा (तम. સ્તમપ્રમામાં) થાય છે. કારણ કે તેમાં જનારા ની સંખ્યા બાકીના प्रवेशनी ४२di मेछी डाय छे. " तमापुढवि नेरइयपवेसणए असंखेज्जगुणे" તમપ્રભા પૃથ્વી નરયિક પ્રવેશનક તેના કરતાં અસંખ્યાતગણું છે, કારણ કે તમભામાં જનારની સંખ્યા અધઃસપ્તમીમાં જનાર જી કરતાં અસંખ્યાતગણી હોય છે.
“ एवं पडिलोमगं जाव रयणप्पभा पुढवि नेरइय पवेसणए असंखेज्जगुणे " આ પ્રમાણે આ વિપરીત ક્રમની અપેક્ષાએ તમ પ્રભા પૃથ્વી નૈરયિક પ્રવેશનક કરતાં ધુમપ્રભાપૃથ્વી નૈરયિક પ્રવેશનક અસંખ્યાતગણું હોય છે, કારણ કે તેમાં જનાર છની સંખ્યા તમ પ્રભામાં જનાર જીવોની સંખ્યા કરતાં અસંખ્યાત
શ્રી ભગવતી સૂત્ર : ૮