Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२३
भगवतीस्त्रे तव्यम् । पुनर्गाङ्गेयः पृच्छति-'सो भंते ! नेरइया उवाति, असओ भंते ! नेरइया उपवनंति ' अत्र ' सो' ति इत्यस्य आपत्वेन विभक्तिविपरिणामात् 'सत्सु' इति सप्तमी विज्ञेया तेन-हे भदन्त ! किं सत्सु पूर्व विद्यमानेषु नैरयिकेषु अन्ये नैरयिका उपपद्यन्ते किं वा असत्सु अविद्यमानेषु मध्ये नैरयिका उपपद्यन्ते ? एवमेव 'सो असुरकुमारा उववज्जति जाव ' किं सत्सु असुरकुमारा उपपद्यन्ते ? किंवा यावत् असत्सु असुाकुमारा उपपद्यन्ते ? एवं किं सत्सु नागकुमारादि भवनपति - पृथिवी कायिका केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चन्द्रियतिर्यग्योनिक - मनुष्यवानव्यन्तरज्योतिषिका उपपद्यन्ते ? किंवा असत्सु नागकुमारादि जंति, असओ भंते ! नेरइया उववज्जति ' इस सूत्र में 'सओ " यह शब्द आर्ष है, इसलिये यहां विभक्ति के विपरिणाम से "सत्सु" ऐसी सप्तमी विभक्तिका प्रयोग किया गया है ऐसा जानना चाहिये।
इस तरह इस प्रश्नका ऐसा अर्थ हो जाता है कि पहिले से नैरयिकोंके विद्यमान रहने पर अन्य नैरयिक उत्पन्न होते हैं या नैरयिकोंके नहीं विद्यमान रहने पर अन्य नैरयिक उत्पन्न होते हैं ? इसी तरहसे 'सओ अप्रकुमारा उववज्जति जाव' असुरकुमारों के रहने पर अन्य असुरकुमार उत्पन्न होते हैं ? या उनके नहीं रहने पर अन्य असुरकुमार उत्पन्न होते हैं ?
इसी तरहसे नागकुमार आदि भवनपतियोंके विद्यमान रहने पर, पृथिवीकायिक आदि एकेन्द्रियों के विद्यमान रहने पर दीन्द्रियसे
डा५ (२ महावीर प्रसुने यो प्रश्न पूछे छे -" सओ भंते ! नेरइया उजवज्जति, अप्सओ भंते ! नेइया उज्जति १" म॥ सूत्रमा "सओ' मा २५ मा छे. तेथी म ति विपरिमयी " सत्सु" આ સાતમી વિભક્તિના શબ્દને પ્રાગ થયે છે એમ સમજવું. આ પ્રશ્નનું તારમય નીચે પ્રમાણે છે-નરકમાં નારકે વિદ્યમાન રહે ત્યારે અન્ય નારકે ત્યાં ઉત્પન્ન થાય છે? કે નારકે અવિદ્યમાન રહે ત્યારે ત્યાં અન્ય નારકો उत्पन्न याय छ १ मे प्रमाणे “सओ असुरकुमारा उधवज्जति, जाव" ઈત્યાદિ. અસુરકુમારે વિદ્યમાન હોય ત્યારે અન્ય અસુરકુમારો ઉત્પન્ન થાય છે, કે અસુરકુમાર અવિદ્યમાન છે. ત્યારે અન્ય અસુરકુમારે ઉત્પન્ન થાય છે? એજ પ્રમાણે નાગકુમાર આદિ ભવનપતિ દેવે, પૃથ્વીકાયિક આદિ એકેન્દ્રિય અને લિન્દ્રિથી લઈને વૈમાનિક પર્યાના જેવો વિદ્યમાન હોય
श्रीभगवती. सूत्र: ८