Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती यो मनुष्याः संमूच्छिममनुष्येषु भवन्ति, संख्याता मनुष्या गर्भव्युत्क्रान्तिकमनुप्येषु भवन्ति, चत्वारः, पश्च, षट्, सप्त, अधौ, नव, दश वा मनुष्या मनुष्यपवे. शनकेन प्रविशन्तः संमूच्छिममनुष्येषु भवन्ति, संख्येयाश्च मनुष्याः मनुष्यप्रवेशनकेन अनिशन्तो गर्भव्युत्क्रान्तिकमनुष्येषु भवन्तीति भावः । गाङ्गेयः पृच्छति असंखेज्जा भंते ! मगुस्सा पुच्छा ? ' हे भदन्त ! असंख्येयाः मनुष्याः मनुष्यप्रवे. शनकेन प्रविशन्तः किं संमून्छिममनुष्येषु भवन्ति, किंवा गर्भव्युत्क्रान्तिकमनुः प्येषु भवन्ति ? इति पृच्छा, भगवानाह-'गंगेया ! सब्वे वि ताव संमुछिममणु. स्सेसु होज्ना' हे गाङ्गेय ! सर्वेऽपि तावत् असंख्याता मनुष्याः संमूच्छिममनुष्येषु भवन्ति, ' अहवा असंखेज्ना समुच्छिममणुस्से सु, एगे गब्भवतियमणुस्सेसु तीन मनुष्य समूच्छिम मनुष्यों में होते हैं और संख्यात मनुष्य गर्भव्युत्क्रान्तिक-गर्भजमनुष्यों में होते हैं, चार, पांच, छह, सात, आठ, नौ अथवा दश मनुष्य मनुष्यप्रवेशनक द्वारा मनुष्यभवग्रहण करते हुए संमूच्छिममनुष्यों में होते हैं और संख्यात मनुष्य मनुष्यप्रवेशनक द्वारा मनुष्यभव में प्रवेश करते हुए गर्भज मनुष्यों में होते हैं ।
अब गांगेय अनगार प्रभुसे ऐसा पूछते हैं (असंखेज्जाभंते! मणुस्सा पुच्छा) हे भदन्त असंख्यात मनुष्य मनुष्यप्रवेशनक द्वारा मनुष्यभव में प्रवेश करते हुए क्या संमूच्छिम मनुष्यों में होते हैं या गर्भज मनुष्योंमें होते हैं ? इसके उत्तर में प्रभु कहते हैं-(गंगेया) हे गांगेय! (सव्वे वि ताव संमुच्छिममणुस्सेसु होज्जा ) मब भी असंख्यात मनुष्य संमूच्छिम સંમસ્કિમ મનુષ્યોમાં ઉત્પન્ન થાય છે અને સંખ્યાત મનુષ્ય ગર્ભજ મનુષ્યમાં ઉત્પન્ન થાય છે ચાર, પાંચ છ, સાત, આઠ, નવ અથવા દશ મનુષ્ય સંમ્ છિમ મનુષ્યમાં ઉત્પન થાય છે અને સંખ્યાત મનુષ્ય ગર્ભજ મનુષ્યોમાં ઉત્પન્ન થાય છે. છેલ્લે ભંગ આ પ્રમાણે બનશે. “સંખ્યાત મનુષ્ય સંમૂછિમ મનુષ્યમાં ઉત્પન્ન થાય છે અને સંખ્યાત મનુષ્ય ગર્ભજ મનુવ્યોમાં उत्पन्न याय छे." ____ य मारने -" असंखेन्जा भंते ! मणुस्सा पुच्छ ". ભદન્ત ! મનુષ્ય પ્રવેશનક દ્વારા અન્ય ગતિમાંથી મનુષ્યગતિમાં પ્રવેશ કરતા અસંખ્યાત મનુષ્ય શું સંમૂચ્છિમ મનુષ્યોમાં ઉત્પન્ન થાય છે કે ગજ મનમાં ઉત્પન્ન થાય છે?
महावीर प्रभुनी हत्त२-" गंगेया!" गांगेय ! " सव्वे किताब संमुच्छिममणुस्से सु होज्जा" ते मसण्यात मनुष्य। सभूमि मनुष्यामा पy
श्रीभगवती. सूत्र: ८