Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
०००००
-
२९४
भगवती एषु सर्वेषु कल्पोपपन्नकदेवमवेशनकानां भेदा बहवः ( द्वादश ) सन्तीति ते संक्षे. षेण प्रदश्यन्ते--
द्वादशदेवलोकभङ्गानां समुच्चयराशिकोष्ठकम् एकसंयोगे भङ्गाः द्वादश एकैकस्मिन् देवलोके द्वयोर्युगपद्गमने द्वादशैव द्विकसंयोगे भङ्गाः षट्पष्टि त्रिकसंयोगे भङ्गाः विंशत्यधिकद्विशते ... चतुष्कसंयोगे भङ्गाः पञ्चनवत्यधिकचतुःशतानि पञ्चकसंयोगे भगाः द्विनवत्यधिकशतत्रयम् .... षट्कसंयोगे भङ्गाः चतुर्विशत्यधिकनवशतानि सप्तकसंयोगे भङ्गाः द्विनवत्यधिकसप्तशतानि अष्टकसंयोगे भङ्गाः पश्चनवत्यधिकचतुःशतानि नवकसंयोगे भङ्गाः विंशत्यधिकद्विशते दशकसंयोगे भङ्गाः षट्षष्टिः एकादशसंयोगे भङ्गाः द्वादश द्वादशसंयोगे भङ्गः एकः सर्वसंमेलने भङ्गाः सप्ताधिकसप्तत्रिशच्छतानि .... ३७०७
अथ द्वादश देवलोकानां भङ्गाः प्रदश्यन्ते-- एकस्य जीवस्य एक सयोगे द्वादश द्वयोरेकैकस्मिन् स्थाने युगपद्मने द्वादश द्वयोर्द्विकसंयोगे भङ्गाः सर्वे अष्टाधिक सप्ततिभङ्गाः
७८ प्रवेशनक विजयादि के भेद से पांच ५ प्रकार का है इन सब प्रवेशनकों में कल्पोपपन्नक देव प्रवेशनकों के भेद बहुत (११) हैं वे संक्षेपसे टीकामें दिये हुवे कोष्टक में दिया हैं-जिज्ञासु वहां से समझ लेवें
द्वादश देवलोकोंके भङ्ग इस प्रकारसे हैंएक जीव के एक संयोग में ...
१२ भंग दोके एक एक स्थान में एक साथ जाने में .... १२ ,, વિમાન દેવપ્રવેશનક વિજય વગેરેના ભેદથી પાંચ પ્રકારનું છે. આ બધાં પ્રવેશનકોમાંથી કલ્પપપનક દેવપ્રવેશનકાના ભેદ વધારે (૧૨) છે, તે બતાવવાનું કેકે ટીકામાં સંક્ષિપ્તમાં બતાવવામાં આવેલ છે તે જીજ્ઞાસુઓએ ત્યાંથી સમજી લેવું.
બાર દેવકના ભંગ આ પ્રમાણે છેએક જીવના એક સાગમાં
૧૨ ભંગ બને પ્રત્યેક સ્થાનમાં એક સાથે જવાથી - ૧૨ ક.
६६
-
श्री. भगवती सूत्र : ८