Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्रिका टी००९३०३२०१८ नैयिकाद्युत्पादा दिसान्त र निरन्तरतानि०३१७ सान्तरं किम् असुरकुमारा उपपद्यन्ते किंवा निरन्तरम् असुरकुमारा यावत् उपप द्यन्ते ? एवमेव किं सान्तरं नागकुमाराः, सुवर्णकुमाराः विद्युत् कुमारा अग्निकुमारा, उदधिकुमारा, द्वीपकुमारा, दिशाकुमाराः पवनकुमाराः स्तनितकुमारा, वानव्यन्तराः, ज्योतिषिकाः, वैमानिका उपपद्यन्ते ? किंवा निरन्तरम् नागकुमारादयो ज्योतिषिकान्ता वैमानिकाच उपपद्यन्ते ? तथैव ' संतरं नेरइया उन्नति ' सान्तरं नैरयिका उद्वर्तन्ते ? किंवा निरन्तरम् नैरयिका उद्वर्तन्ते ? ' जाव संतरं वाणमंतरा उब्बहंति, निरंतरं वाणमंतरा उच्चति' यावत् सान्तरं किम् असुरकुमारादय० उद्वर्तन्ते ? किंवा निरन्तरम् असुरकुमादय उद्वर्तन्ते ?, एवं किं सान्तरं वानव्यन्तरा उद्वर्तन्ते ? किंवा निरन्तरं वानव्यन्तरा उद्वर्तन्ते ? तथैत्र - ' संतरं जोइसिया चयंति, निरंतरं जोइसिया चयंति' किं सान्तरं ज्योतिषिका व्यवन्ति, किंवा निरन्तरं ज्योतिषिका व्यवन्ति । एवमेव ' संतरं वैमाणिया चयंति, निरं इसी तरहसे क्या नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, उदधिकुमार, दीपकुमार, पवनकुमार स्तनितकुमार वान व्यन्तर ज्योतिषिक और वैमानिक भी क्या सान्तर उत्पन्न होते हैं या निरन्तर उत्पन्न होते हैं ? ' संतरं नेरइया उच्च ति०' इसी तरहसे नैरयिक सान्तर उद्वर्तना करते हैं या निरन्तर उद्वर्तना करते हैं ? 'जाब सतरं वाणमंतरा उच्चर्हति निरंतरं वाणमंतरा उच्चति यावत् असुरकुमारादिक सान्तर उद्वर्तना करते है या निरन्तर उद्वर्तन करते हैं । इसी तरह से वानव्यन्तर क्या सान्तर उद्वर्तना करते हैं या निरन्तर उद्वर्तन करते हैं । ज्योतिषिक देव, सान्तर चवते हैं या निरन्तर चवते हैं ? वैमानिक देव सान्तर चवते हैं या निरन्तर चवते हैं ये सब गांगेव
"
1
छे ? शे४ प्रमाथे नागकुमार, सुवथु कुमार, विद्युत्कुमार, अग्निकुमार, अधिकुमार, द्वीपकुमार, हिकुमार, वायुडुमार, स्तनितकुमार, वानव्यन्तर हेवा, યાતિષિકા, અને વૈમાનિકા શું સાન્તર ઉત્પન્ન થાય છે કે નિરંતર ઉત્પન્ન थाय छे ? " संतर नेरइया उब्वहृति " એજ પ્રમાણે નારકા શુ સાન્તર ઉદ્વૈતના (નિષ્ક્રમણુ) કરે છે કે નિર'તર ઉદ્ભના કરે છે? ( એક પર્યાયમાંથી આયુષ્ય પૂરૂં કરીને નીકળવાની ક્રિયાને ઉદ્દના કહે છે) जाव संतर' वाणमंतरा उब्बति, निरंतर वाणमंतरा उत्रद्वंति ?” असुरकुभाराहि लवनयति દેવે શુ સાન્તર ઉદ્ભના કરે છે કે નિર'તર ઉદ્ઘના કરે છે? વાનન્ય તરી શુ સાન્તર ઉદ્ભાના કરે છે ? કે નિરતર ઉદ્ધૃતના કરે છે? જ્યેાતિષિક દેવે શુ સાન્તર ચ્યવે છે કે નિર'તર વે છે ? વૈમાનિક દેવે શુ સાન્તર
66
શ્રી ભગવતી સૂત્ર : ૮