Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९३
प्रमेयचन्द्रिका टीका श० ९ ४०३२ सू० १६ देवप्रवेशनक निरूपणम्
अथ चतुःसंयोगि भङ्गानाह - ' अहवा जोइसिएमु य भवणवासिसु य वाण मंतरेसु य वैमाणिएस होज्जा ' अथवा ज्योतिषिकेषु च भवनवासिषु च वानव्यन्तरेषु च वैमानिकेषु च भवन्ति ?
अथ देवमवेशनकविषये विशेषं प्रदर्शयति- भवन | तिदेवमवेशनम् असुरकुमारादिदशविधम् १०| वानव्यन्तरदेवप्रवेशनकं विशाचाद्यष्टविधम् ८! ज्योतिषिकदेवप्रवेशनकं चन्द्रादिपञ्चविधम् ५। वैमानिक देवप्रवेशनक कल्पोपपत्रक कल्पातीतभेदेन द्विविधम् २। तत्र कल्पोपपन्नक देवप्रवेशनकं सौधर्मादिभेदेन द्वादशविधम् १२ | कल्पातीत देवप्रवेशनकं ग्रैवेयकानुत्तरविमानभेदेन द्विविधम् २। तत्र ग्रैवेयकदेवप्रवेशनकं 'हिडिमा हिट्टिमा' इत्यधस्तनाधस्तनादि भेदेन नवविधम् ९ | अनुत्तर विमान देवप्रवेशनकं विजयादिभेदेन पञ्चविधम् ५।
इनका चतुःसंयोगी भंग इस प्रकार से हैं- 'अहवा जोइसिएसु य भवणवासिसु य वाणमंतरेसु य वैमाणिएसु य होज्जा' अथवा ज्योतिषिकों में, भवनवासियों में, वानव्यन्तरों में और वैमानिकों में होते हैं १ देव प्रबेशनक के विषय में विशेष कथन इस प्रकार से है भवनपतिदेवप्रवेशनक असुरकुमारादि के भेद से १० प्रकार का है, वानव्यन्तर देवप्रवेशनक पिशाचादिक के भेद से आठ प्रकार का है, ज्योतिषिकदेव प्रवेशनक चन्द्रादिक के भेद से पांच प्रकार का है वैमानिकदेवप्रवेशनक कल्पोपपन्नक और कल्पानीत के भेद से दो प्रकार का है। इसमें कल्पोपपन्नक देवप्रवेशनक सौधर्मादिक के भेद से १२ प्रकार का है तथा कल्पातीत देव प्रवेशनक ग्रैवेयक और अनुत्तर विमान के भेदसे दो प्रकार का है इनमें ग्रैवेयक देवप्रवेशनक “हिट्ठिमा हिडिमा " इसके अनुसार अधस्तनाधस्तनादि के भेद से नौ प्रकार का है, अनुत्तरविमानदेव
-
हवे तेमना तुष्णसयोगी १ लौंग अउट ५२वामां आवे छे - " अहवा जोइसिएस य, भवणवासीसु य वाणमंतरेसु य, वैमाणिएसु य होज्जा " ( १ ) अथवा તેઓ ચે તિષિકામાં, ભવનવાસીઓમાં, વાનવ્યન્તરામાં અને વૈમાનિકમાં ઉત્પન્ન થાય છે. દેવપ્રવેશનકના વિષયમાં વિશેષ કથન નીચે પ્રમાણે છે— ભવનપતિદેવ પ્રવેશન અસુરકુમારાદિના ભેદથી ૧૦ પ્રકારનું છે. વાનવ‘તર દેવપ્રવેશનક પિશાચાદિકના ભેદથી ૮ પ્રકારનું છે. જ્યાતિષિક દેવપ્રવેશનક ચન્દ્રા ક્રિકના ભેદથી પાંચ પ્રકારનું વૈમાનિક દેવપ્રવેશનક કલ્પે પન્નક અને કલ્પાતીતના ભેદથી એ પ્રકારનુ છે. તેમાંથી કાપપન્તક દેવપ્રવેશનક સૌધર્માદિકના ભેદથી ૧૨ પ્રકારનું છે તથા કલ્પાતીત દેવપ્રવેશનક ત્રૈવેયક અને અનુત્તર વિમાનના लेहथी मे अारनु छे. तेमांथी शैवेय देवप्रवेशन " हिट्टिमा हिट्टिमा આ અનુસાર અધસ્તનાધસ્તનાદિના ભેદથી નવ પ્રકારનું છે. અને અનુત્તર
શ્રી ભગવતી સૂત્ર : ૮
"9