Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी००९४०३२ २०१६ देवप्रवेशनक निपरुणम्
२८९
गाङ्गेयः पृच्छति - हे भदन्त ! द्वौ देवौ देवप्रवेशनकेन प्रविशन्तौ किं भवनवासिषु भवतः ? किंवा वानव्यन्तरेषु ज्योतिषिकेषु वैमानिकेषु वा भवतः १ इति पृच्छा, भगवानाह - ' गंगेया ! भवणवासीसु वा होज्जा, वाणमंतरेसु वा होज्जा, जोइसिएस वा होज्जा, वेमागिएसु वा होज्जा ' हे गाङ्गेय ! द्वौ देवौ देवप्रवेशनकं कुर्वन्तौ भवनवासिषु वा भवतः, वानव्यन्तरेषु वा ज्योतिषिकेषु वा वैमानिकेषु वा भवतः ' अहवा एगे भवणवासीसु, एगे वाणमंतरेसु होज्जा ' अथवा एको देवो देवप्रवेशनकेन प्रविशन् भवनवासि देवेषु भवति, एकोऽपरश्व वानव्यन्तरेषु भवति, ' एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसण ए fatfood जात्र असंखेज्जत्ति ' एवं पूर्वोक्तरीत्या यथा तिर्यग्योनिक प्रवेशभदन्त ! दो देव देवप्रवेशनक द्वारा देवभव में प्रवेश करते हुए कहां होते हैं ? क्या वे भवनवासियो में होते हैं ? अथवा वानव्यन्तरों में होते हैं ! या ज्योतिषिकों में होते है ? या वैमानिकों में होते हैं ? इस प्रश्न के उत्तर में प्रभु कहते हैं - ( गंगेया ! भवणवासीसु वा होज्जा, वाणमंतरेसु वा होज्जा, जोइसिएस वा होज्जा, वेमाणिएस वा होज्जा, हे गांगेय ! दो देव देवप्रवेशनक द्वारा देवभव में प्रवेश करते हुए भवनवासी देवों में भी होते हैं, वानव्यन्तर देवों में भी होते हैं, ज्यतिषिक देवों में भी होते हैं अथवा वैमानिक देवों में भी होते हैं । ( अहवाएगे भवणवासीसु, एगे वाणमंतरेसु होज्जा) अथवा एक देव भवनवा सियों में होता है और दूसरा एक देव वानव्यन्तरों में होता है ( एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणए वि भाणियच्चे जाव
गांगेय अगुगारना प्रश्न - " दो भंते ! देवा देवपवेसणएणं पुच्छा " हे लहन्त ! દેવપ્રવેશનક દ્વારા અન્ય ગતિમાંથી દેવભવમાં પ્રવેશ કરતા એ દેવે ક્યાં ઉત્પન્ન થાય છે ? શું તેએ ભવનવાસીઓમાં ઉત્પન્ન થાય છે ? કે વાનવ્યન્ત રામાં ઉત્પન્ન થાય છે ? કે જ્યેાતિષિકામાં ઉત્પન્ન થાય છે? કે વૈમાનિકમાં ઉત્પન્ન થાય છે ?
भडावीर अलुना उत्तर– “ गंगेया ! " हे गांगेय ! " भवणवासीसु वा होज्जा, वाणमंतरेसु वा होज्जा, जाइसिएसु वा होज्जा, वैमाणिपसु वा होज्जा દેત્રપ્રવેશનક દ્વારા દેવભવમાં પ્રવેશ કરતા એ દેવે ભવનવાસી દેવામાં પણ ઉત્પન્ન થાય छे, વાનભ્યન્તરદેવામાં પણ ઉત્પન્ન થાય छे. જ્યાતિષિક દેવામાં પણ ઉત્પન્ન થાય છે અને વૈમાનિકદેવામાં પણ ઉત્પન્ન થાય છે. अहवाँ एगे भवणवासी, एगे वाणमंतरेसु होज्जा " અથવા તે એ દેવામાંના એક ભવનવાસીઓમાં અને એક વાનન્ય તરામાં ઉત્પન્ન थाय छे. “ एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणए वि भाणियव्वे भ-३७
66
શ્રી ભગવતી સૂત્ર : ૮
ܕܕ