Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५२
भगवतीस्ने .....अथ-एकत आरभ्य दशपर्यन्तानां जीवानां संख्यातासंख्यातोत्कृष्टानां च सर्वसंख्या संकलनेनः भङ्ग-संख्या प्रदश्यते
एकजीवस्य सप्त....७ द्वयोर्जीवयोः अष्टाविंशतिः....२८ ....त्रयाणां जीवानां चतुरशीतिः....८४ चतुर्णा जीवानां दशाधिकशतद्वयम् २१० पश्चानां जीवानां द्विषष्टयधिक-शतचतुष्टम् ....४६२ षण्णा जीवानाम्-चतुर्विशत्यधिकानि नवशतानि....९२४ सप्तानां जीवानाम्-पोडशाधिकानि सप्तदशशतानि....१७१६ अष्टानां जीवानाम्-त्र्यधिकसहस्रत्रयम् ....३००३ नवानां जीवानाम्-पश्चाधिकसहस्रपञ्चकम् ....५००५ दशानां जीवामाम् अष्टाधिकाष्टसहस्रम्....८००८
एकत आरभ्य दशपर्यन्तानां जीवानां सर्वसंकलनया सर्वे भङ्गाः सप्तचत्वारिंशदुत्तरचतुःशताधिकैकोनविंशतिसहस्राणि..... १९४४७
संख्यात, असंख्यात और उत्कृष्ट नैरथिकों की भंगसंख्या हमने उन २ स्थानों पर दिखा ही दी है अतः वहीं से यह जान लेनी चाहिये।
एक से लेकर १० जीवों तक की और संख्यात, असंख्यात और उत्कृष्ट जीवों की सर्वसंख्या की संकलनासे भंगसंख्या इस प्रकारसे है___एक जीव के ७ भंग, दो जीव के २८ भंग, तीन जीव के ८४ भंग चार जीव के २१० भंग, पांच जीवों के ४६२ भंग, छह जीवों के ९२४ भंग सात जीवों के १७१६ मंग, आठ जीवों के ३००३ मंग, नौजीवों के ५००५ भंग, दश जीवों के ८००८ भंग एक से दश पर्यन्त जीवोंके १९४४७ कुल भंग संख्या होती है।
સંખ્યાત, અસંખ્યાત અને ઉત્કૃષ્ટ નૈરયિકની ભંગ સંખ્યા તેમના વિષે આગળ આપેલા સૂત્રમાં આપી દીધી છે, તે ત્યાંથી જ સમજી લેવી.
૧ થી ૧૦ સુધીનાં અને સંખ્યાત, અસંખ્યાત અને ઉત્કૃષ્ટ જીની સર્વ સંખ્યાની સંકલના દ્વારા ભંગ સંખ્યા આ પ્રમાણે છે –
૧ જીવન ૭ ભંગ, ૨ જીવના ૨૮ ભંગ, ૩ જીવના ૮૪ ભંગ, ૪ જીવના ૨૧૦ ભંગ, ૫ જીવના ૪૬૨ ભંગ, ૬ જીવન ૯૨૪ ભંગ, ૭ જીવના ૧૭૧૬ ભંગ, ૮ જીવના ૩૦૦૩ ભંગ, ૯ જીવના પ૦૦૫ ભંગ, ૧૦ જીવના ૮૦૦૮ ભંગ. કુલ ભંગ સંખ્યા ૧૯૪૪૭
श्री. भगवती सूत्र : ८