Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५०
भगवतीसूत्रे नवानाम्-एकसंयोगे-७ द्विकसयोगे-अष्टभिर्विकल्पैः अष्टषष्टयधिकशतम् १६८ त्रिकसंयोगे-अष्टाविंशतिर्विकल्पैः अशीत्यधिकनवशतभङ्गाः ९८०
चतुष्कसं योगे-पट्पंचाशद्विकल्पैः षष्टयधिकैकोनविंशतिशतभङ्गाः १९६० पश्चकसं योगे-सप्तति ७० विकल्पैः सप्तत्यधिकचतुर्दशशतभङ्गा १४७० षट्कसं योगे-षट्पञ्चाशद् विकल्पैः त्रिनवत्यधिकत्रिशतभङ्गाः ३९३
सप्तकसं योगे-अष्टाविंशतिविकल्पैः अष्टाविंशतिर्भङ्गाः २८ सर्वे पश्चाधिकपञ्चसहस्र भङ्गाः ५००५ भवन्ति ।
एषां षोडशभिर्गुणितानां दशभिर्भागे हृते दशानां जीवानाम्-अष्टाधिकाष्टसहस्रभङ्गाः ८००८ भवन्ति ते एवाधः प्रदश्यन्ते---
दशानाम्-एकसयोगे-सप्त७ द्विकस योगे नवनिर्विकल्पैः एकोननवत्यधिकैकशतभङ्गाः १८९ नीचे दिखाये जाते जाते हैं-नौ जीवों के एक संयोग में ७ भंग, नौ जीवोंके द्विक संयोग में आठ विकल्पों को लेकर १६८ भंग । त्रिक संयोगमें २८ विकल्पोंको लेकर९८० भंग । नौ जीवोंके चतुष्क संयोग में ५६ विकल्पों को लेकर १९६० भंग । पंचक संयोग में ७० विकल्पों को लेकर १९७० षट्क संयोग में ५६ विकल्पों को लेकर ३९२ भंग सप्तक संयोग में २८ विकल्पों को लेकर २८ भंग ५००५ भंग
दस जीवके भंग-इन ५००५को १६से गुणित करने पर और आगत राशि में १० का भाग देने पर १० जीवों के ८००८ भंग होते हैं जो नीचे इस प्रकार से दिखाये गये हैं दश जीयों के एक संयोगमें भंग।
दश जीवों के एक संयोग में ७ भंग । छिक संयोग में नौ विकल्पों के लेकर १८९ भंग। त्रिक संयोग में ३६ विकल्पों को लेकर
આ ૩૦૦૩ ને ૧૫ વડે ગુણી ગુણાકારને ૯ વડે ભાગતા નવ જીવોના ૫૦૦૫ ભંગ થાય છે, તે નીચે પ્રમાણે સમજવા
નવ જીવના ભંગ–નવ જીવોના એક સાગમાં ૭ ભંગ, નવ જીવોના દ્વિક સંગમાં ૮ વિકલ્પના ૧૬૮ ભંગ, ના જીવોના ત્રિક સંગમાં ૨૮ વિકલ૫ના ૯૮૦ ભંગ, નવ જીવોના ચતુષ્ઠ સંગમાં ૫૬ વિકલપના ૧૯૬૦ ભંગ, નવ જીવોના પંચક સંગમાં ૭૦ વિકલ્પના ૧૪૭૦ ભંગ, નવ જીવોના ષક સંગમાં ૫૬ વિક૯૫ના ૩૯૨ ભંગ, સપ્તક સંગમાં ૨૮ વિકલપના ૨૮ ભંગ, કુલ ૫૦૦૫ ભંગ.
આ ૫૦૦૫ ને ૧૬ વડે ગુણને ગુણાકારને ૧૦ વડે ભાગવાથી ૧૦ જીવોના ૮૦૦૮ ભંગ આવે છે, તે નીચે પ્રમાણે છે
શ્રી ભગવતી સૂત્ર: ૮