Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३.
भगवतीसूत्रे
मभायां पङ्कप्रभायां च भवन्ति, ' अहवा रयणप्पभाए, सकरप्पभाए, वालयपभाए, धूमप्पभाए य होज्जा' अथवा रत्नप्रभायां च शर्क राप्रभायां च, वालुकाप्रभायां च, धूमप्रभायां च भवन्ति, 'जाव अहवा रयणप्पभाए, सकरप्पभाए, वालुयप्पभाए अहेसत्तमाए य होज्जा ४, यावत् अथवा रत्नप्रभायां शर्करामभायां वालुकामभायां तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां च, शकरापभायां च, वालुकाप्रभायां च, अधःसप्तम्यां च भवन्ति ४ ' अहवा रयणप्पभाए, सक्करप्पभाए, पंकप्पभाए, धूमप्पभाए य होज्जा' अथवा रत्नप्रभायां च, शर्करामभायां च, पङ्कप्रभायां च, धूमप्रभायां च भवन्ति ! ' एवं रयणप्पभं अनुयंतेसु जहा चउण्हं चउक्कसंजोगो भणिो तहा भाणियव्यं ' एवं पूर्वोक्तरीत्या रत्नप्रभायाम् अमुञ्चत्सु अत्यजत्सु सत्सु शर्करामभाप्रभृतिषु यथा चतुणों नैरयि. काणां चतुष्कस योगो भणितस्तथा अत्रापि चतुष्कसं योगो भणितव्यः ' अहवा रयमें, शर्करापभा में, वालुकाप्रभा में और पंकपभामें होते हैं 'अहवारयणप्पभाए, सकरप्पभाए, वालुयप्पभाए, धूमप्पभाए य होजा' अथवा-रत्नपभा में, शर्करापभा में, वालुकामभा में और धूमप्रभामें होते हैं, 'जाव अहवा रयणप्पभाए, सकरप्पभाए, वालुयप्पभाए य अहेसत्तमाए य होज्जा ४, अथवा रत्नप्रभा में, शर्कराप्रभा में, वालुकाप्रभामें और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभामें, वालुकाप्रभा में और अधःसप्तमी पृथिवी में होते हैं ४, 'अहवा रयणप्पभाए, सकरप्पभाए, पंकप्पभाए, धूमप्प भाए य होज्जा' अथवा-रत्नप्रभामें, शर्कराप्रभामें,पंकप्रभामें और धूमप्रभामें होते है, 'एवं रयणप्पभं अमुयंतेसु जहा चउण्हं चउक्कमंजोगो भणिओ तहा भाणियब्वो' इस तरह से रत्नप्रभा को नहीं छोड़ कर शर्कराप्रभा आदि पृथिवियों में जैसा चार नैरयिकों का चतुष्कसंयोग कहा गया है उसी तरह से यहां
"जाव रयणप्पभाए सक्करप्पभाए, वालुयप्पभाए य, अहे सत्तमाए होज्जा" (૩) અથવા તેઓ રત્નપ્રભા, શર્કરા પ્રભા, વાલુકાપ્રભા અને તમ પ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા રત્નપ્રભા, શર્કરા પ્રભા, વાલુકાપ્રભા અને અધાસપ્તમીમાં ઉત્પન્ન થાય છે.
" अहवा रयणप्पभाए, सक्करप्पभाए, पकप्पभाए, धूमपभाए य होज्जा" (૫) અથવા તેઓ રત્નપ્રભા, શર્કરા પ્રભા, પંકપ્રભા અને ધૂમપ્રભામાં ઉત્પન્ન थाय छे. एवं रयणप्पभं अमुयंतेसु जहा चउण्हं चउक्कसंजोगो भणिओ तहा भाणियबो' એજ પ્રમાણે રત્નપ્રભા પદને છેડયા વિના શર્કરપ્રભા આદિ પૃથ્વીએ માં જે યાર નારકેને ચતુષ્કસ આગળ કહેવામાં આવ્યું છે, એ જ પ્રમાણે
श्रीभगवती. सूत्र: ८