Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४०
भगवतीसुत्रे
रत्नप्रभायां च पङ्कप्रभायां च, धूमप्रभायां च, अधःसप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च धूमप्रभायां च तमःप्रमायां च अधः सप्तम्यां च भवन्ति ।
अथ उत्कृष्टपदीनां नैरयिकाणां पञ्चकस योगभङ्गानाह - ' अहवा रयणप्पभाए, सक्करभाए, वालुयप्पभाए पंकप्पभाए, धूमप्पभाए य होज्जा ? ' अथवा उत्कृष्टपदिनो नैरयिकाः रत्नप्रभायाम्, शर्कराप्रभायाम्, वालुकाप्रभायाम्, पङ्कप्रभायाम्, धूमप्रभायां च भवन्ति, ' अहवा रयणप्पभाए जात्र पंकप्पभाए, तमाए य होज्जा २ अथवा रत्नप्रभायां यावत् शर्करामभायां वालुकाप्रभायां षङ्कप्रभायां तमः प्रभायां च भवन्ति २, ' अहवा रयणप्पभाए जाव पंकप्पभाए, अहेसत्तमाए य होज्जा ३ ' अथवा रत्नप्रभार्या, यावत् शर्करामभायां च वालुकाप्रभायां पङ्कतमः प्रभा में होते हैं, अथवा रत्नप्रभा में, धूमप्रभा में तमःप्रभा में और अधः सप्तमी में होते हैं । २० ।
(
अब उत्कृष्टपदी नैरयिकों के पंचक संयोग से उत्पन्न भंगों का कथन किया जाता है- अहवा रयणप्पभाए, सक्करप्पभाए, वालुयप्प भाए, पंकष्पभाए, धूमप्पमाए होज्जा १ ' अथवा – वे उत्कृष्टपदी नैरयिक रत्नप्रभा में होते हैं, शर्कराप्रभा में होते हैं, वालुकाप्रभा में होते हैं, पंकप्रभा में और धूमप्रभा में होते हैं, 'अहवा - रयणप्पभाए जाव पंकष्पभाए, तमाए य होज्जा २, अथवा रत्नप्रभा में, यावत्-शर्क. प्रभा में, वालुकाप्रभा में पंकप्रभा में और तमःप्रभा में होते हैं २, अहवा रयणप्पभाए जात्र पंकप्पभाए अहे सन्तमाए होज्जा ३, अथवा रत्नप्रभा में, यावत् शर्कराप्रभा में, वालुकाप्रभा में, पंकप्रभ्ग में और
9
"
ܐ
પકપ્રભા, ધૂમપ્રભા અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. (૧૬) અથવા રત્નप्रभा, धूमप्रभा, तभःला भने अधः सप्तमीमां उत्पन्न थाय छे.
હવે ઉત્કૃષ્ટપદી નૈરિયે કાના ૫'ચક સચૈત્રથી બનતા ભંગાનું સૂત્રકાર નીચે પ્રમાણે પ્રતિપાદન કરે છે—
66 अहवा रयणप्पभाए, सक्करनभाए, वोलयच्यभाए, पकनभाए, घूमध्यभाए होज्जा ” (१) अथवा ते उत्कृष्टपट्टी नारी रत्नप्रला, शरायला, वासुभप्रभा, પકપ્રભા અને ધૂમપ્રભામાં ઉત્પન્ન થાય છે. “ अहवा रयणप्पभाए, जात्र पंक भाए, तमाए य होज्जा " (२) अथवा तेथे रत्नप्रभा પ્રભા, પંકપ્રભા અને તમઃપભામાં ઉત્પન્ન થાય છે ઃ अहवा रयणप्पभाए, जाव पंक पाए, अहे सत्तमा य होज्जा (3) अथवा रत्नप्रभा शर्माशयला, વાલુકાપ્રભા, પકપ્રભા અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. ૮ अवारयणप
शर्माशयला, वालु
શ્રી ભગવતી સૂત્ર : ૮