Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श) ९ ३० ३२ सू० १२ भवान्तरप्रवेशनकनिरूपणम् २४१
प्रभायाम् अधःसप्तम्यां च भवन्ति ३, 'अहवा रयणप्पभाए, सकरप्पभाए, वालु यप्पभाए, धूमप्पभाए, तमाए य, होज्जा ४ ' अथवा रत्नप्रभायाम् , शर्कराप्रमायाम् , वालुकामभायाम् , धूमप्रभायाम् , तमःप्रभायां च भवन्ति ४, एवं रयण प्पमं अमुयंतेसु जहा पंचण्डं पञ्चकस जोगो तहा भाणियव्वं ' एवं पूर्वोक्तरीत्या रत्नप्रभाम् अमुश्चत्सु शर्कराप्रभृतिषु यथा पञ्चानां नैरयिकाणां पञ्चकस योगो भणितस्तथा अत्रापि पञ्चकस योगो भणितव्यः, 'जाव अहवा रयणप्पभाए पंकप्पभाए, जाय अहेसत्तमाए होज्जा ' यावत् अथवा उत्कृष्टपदिनो नैरयिका रत्नप्रभायां वालुकापभायां, पङ्कप्रभायां धूमप्रभायां तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां पङ्कप्रभायां यावत् धूमप्रभायां तमःमभायाम् अधःसप्तम्यां च भवन्ति। अधासप्तमी पृथिवी में होते हैं ३ ' अहवा रयणप्पभाए, सकरण्पभाए, बालुयप्पभाए, धूमप्पभाए, तमाए य होज्जा ४, अथवा रत्नप्रभा में, शर्कराप्रभामें, वालुकाप्रभा में, धूमप्रभा में और तमःप्रभा में होते हैं ४, ' एवं रयणप्पभं अमुयंतेसु जहा पंचण्हं पंचकसंजोगो तहा भाणि. यव्वं ' इस तरह से रत्नप्रभा को नहीं छोड़कर शर्कराप्रभा आदि पृथिवियों में जैसा पांच नैरयिकों का पंचक संयोग कहा गया है उसी तरह से यहां पर भी पंचकसंयोग कहना चाहिये-'जाव अहवा रय. णप्पभाए पंकप्पभाए जाव अहे सत्तमाए होज्जा' यावत् अथवा उत्कृष्टपदी नैरयिक रत्नप्रभा में, वालुकामभा में, पंकप्रभा में, धूमप्रभा में
और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, पंकप्रभा में यावत्धूमप्रभा में, तमःप्रभा मे और अधःसप्तमी में होते हैं १५ । अब भाए, सक्करप्पभाए, वालुयप्पभाए, धूमप्पभाए, तमाए य होजा" (४) अथ। રત્નપ્રભા, શર્કરા પ્રભા, તાલુકા પ્રભા, ધૂમપ્રભા અને તમ પ્રભામાં ઉત્પન્ન થાય છે. “ एवं रयणप्पमं अमुयंतेसु जहा पंचण्ह पंचकसंजोगो तहा भाणियवं" मा પ્રમાણે રતનપ્રભા પદને છેડ્યા વિના શરામભા આદિ પૃથ્વીઓમાં જેવો પાંચ નારકોને પંચકસંગ પહેલાં કહેવામાં આવ્યો છે, એ જ પ્રમાણે અહીં પણ પંચકસ યોગ કહે જોઈએ. છેલ્લાં પંચકસંયોગી ભંગ આ પ્રમાણે બનશે. " जाव अहवा रयणप्पभाए, पकप्पभाए, जाव अहे सचमाए होज्जा" अथवा તે ઉત્કૃષ્ટ પદી નારકે રત્નપ્રભા, તાલુકા પ્રભા, પંકપ્રભા, ધૂમપ્રભા અને તમ પ્રભામાં ઉત્પન્ન થાય છે. અથવા ઉપરના ચાર પદો અને અધ:સપ્તમીમાં તેઓ રત્નપ્રભા, પંકપ્રભા, ધૂમપ્રભા, તમ પ્રભા અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે
भ ३१
श्री. भगवती सूत्र : ८