Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ ३० ३२ सू० १२ भवान्तरप्रवेशनकनिरूपणम् २१९ गप्पभाए य, धूमप्पभाए य, तमाए य, अहे सत्तमाए य होज्जा' यावत्-अथवा रत्न प्रभायां च, शरामभायां च, पङ्कपभायां च, तमःप्रभायां च भवन्ति, अथवा रत्नमभायां च, शकेरामभायां च पङ्कप्रभायाँ च, अधःसप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च, शर्क राप्रभायां च, धूमप्रभायां च, तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां च, शर्करामभायां च, धूमप्रभायां च, अधःसप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च शक राप्रभायाँ च, तमःप्रभायाँ च, अधःसप्तम्या च भवन्ति, अथवा रत्नप्रभायां च, वालुकाप्रभायां च, धूमप्रभायां च, तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां च, वालुकामभायां च, धूमप्रभायां च, अधःसप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च, पङ्कमभायां च, धूमप्रभायां च, तमःप्रभायां च भवन्ति, अथवा पर भी चतुष्कसंयोग कहना चाहिये-जाव अहवा रयणप्पभाए, धूमप्पभाए य, तमाए य अहेसत्तमाए य होज्जा' यावत् अथवा वे रत्नप्रभामें, शर्कराप्रभा में और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, शर्करामभा में, पंकप्रभा में और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, पंकप्रभा में और अधःसप्तमी पृथिवी होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभामें, धूमप्रभामें और तमःप्रभामें होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, धूमप्रभा में और अधासप्तमी में होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, तमाप्रभा में, और अधासप्तमी में होते हैं, अथवा-रत्नप्रभा में, वालुकोप्रभा में, धूमप्रभा में, और तमः प्रभा में होते हैं, अथवा रत्नप्रभा, वालुकाप्रभा, धूमप्रभा और अधःसप्तमी पृथिवी में होते हैं, अथवा-रत्नप्रभा, पंकप्रभा, धूमप्रभा और અહીં પણ ચતુષ્કસંજોગ કહેવું જોઈએ. આ રીતે સૌથી છેલ્લે ચતુષ્કસંગી
[ म प्रमाण माशे-" जाव अहवा रयणप्पभाए, धूमप्पभाए, तमाए, अहे सत्तमाए होज्जा" ३ पश्यना भी प्र४८ ४२वामां आवे छे—(6) अथवा રત્નપ્રભા, શર્કરા પ્રભા, પંકપ્રભા અને તમ પ્રભામાં ઉત્પન્ન થાય છે. (૭) અથવા २त्नप्रसा, श६२१प्रमा, ५४मा भने मधासभामा उत्पन्न थाय छे. (८) અથવા રતનપ્રમા, શર્કરા પ્રભા, ધૂમપ્રભા અને તમ પ્રભામાં ઉત્પન્ન થાય છે. (૯) અથવા રત્નપ્રભા, શર્કરપ્રભા, ધૂમપ્રભા અને અધઃ સપ્તમીમાં ઉત્પન્ન થાય છે (૧૦) અથવા રત્નપ્રભા, શર્કરા પ્રભા, તમ પ્રભા અને અધાસપ્તમીમાં ઉત્પન્ન થાય છે. (૧૧) અથવા રત્નપ્રભા, વાલુકાપ્રભા, પંકપ્રભા અને ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૧૨-૧૩) પહેલાં ત્રણ પદ સાથે અનુક્રમે તમ:પ્રભા અને અધઃસપ્તમીમાં મૂકવાથી બીજા બે ભંગ બને છે. (૧૪) અથવા રત્નપ્રભા, પંકપ્રભા, ધૂમપ્રભા અને તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૧૫) અથવા રત્નપ્રભા,
श्री. भगवती सूत्र : ८