Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३६
भगवतीसूत्रे भवन्ति, ' जाव अहवा रयणप्पभाए य, वालुयप्पभाए य, अहेसतमाए य होज्जा' यावत् - अथवा रत्नप्रभायां च, वालुकाप्रभायां च, धूमप्रभायां च भवन्ति, अथवा रत्नप्रभायांच,वालुकाप्रभायां चतम प्रभायां च भवन्ति, अथवा रत्नप्रभायां च, वालुकाप्रभायां च अधःसप्तम्यां च भवन्ति४,' अहवा रयणप्पभाए पंकप्पभाए धूमप्पभाए होज्जा' अथवा रत्नप्रभायां, पङ्कप्रभायां, धूमप्रभायां भवन्ति, ' एवं रयणप्पमं अमुयंतेसु जहा तिण्हं तिया संजोगो भणिो तहा भाणियव्वं ' एवं पूर्वोक्तरीत्या रत्नप्रभाम् अमुश्चत्सु-अत्यजत्सु सत्सु शर्कराप्रभादिषु यथा त्रयाणाम् नैरयिकाणां त्रिकसं योगो भणितः उक्तस्तथा अत्रापि नरकपृथिवीमाश्रित्य त्रिकसंयोगो भणितव्यः नत्वेकादिजीवगणनया एवमग्रेऽपि विज्ञेयम् । 'जाव अहवा 'जाव अहवा रयणप्पभाए य, वालुपप्पभाए य अहेसत्तमाए य होजा' अथवा रत्नप्रभा में, वालुकाप्रभा में और धूमप्रभा में होते हैं २, अथवा रत्नप्रभा में, वालुकाप्रभा में और तमामभा में होते हैं ३ । अथवारत्नप्रभा, वालुकाप्रभा और अधःसप्तमी पृथिवी में होते हैं ४ ‘अहवा
-रयणप्पभाए य, पंकप्पभाए य, धूमप्पभाए य होज्जा' अथवा-वे उत्कृष्टपदी नैरयिक रत्नप्रभा में, पंकप्रभा में और धूमप्रभा में होते हैं, 'एवं-रयणप्पभं अमुयंतेसु जहा तिण्हंतिया संजोगो भणिओ तहा भाणियव्वं ' जिस प्रकार से यह तीन नारकों का त्रिकसंयोग रत्नप्रभा पृथिवी को नहीं छोड़ कर अर्थात् साथ में लेकर उन रत्नप्रभा आदि पृथिवियों में कहा गया है उसी तरह से यहां पर भी नरक पृथिवी को आश्रित करके त्रिक संयोग कहना चाहिये एकादि जीव गणना से नहीं वालुयप्पभाए य, अहेसत्तमाए य होना” (२) अया २त्नप्रभामा, वायु:પ્રભામાં અને ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા રત્નપ્રભામાં, વાલુકાप्रभामा भने तम:प्रभामा ५न्न थाय छे. (४) अथवा २त्नमामा, पा. પ્રભામાં અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે.
" अहवा रयणप्पभाए य, पंकप्पभाए य, धूमनभाए य, होज्जा" (१) अथवा २त्नमामा, ५४प्रमामा मने धूमप्रमामा Gurन थाय छ. “ एवं रयणप्पभ' अमुयतेसु जहा तिह तिया संजोगो भणिओ तहा भाणियण्वं "2वी રીતે રત્નપ્રભાને છોડયા વિના ( રત્નપ્રભા પદને કાયમ રાખીને) ત્રણ નાર. કેને ત્રિકસંગ પહેલાં કહેવામાં આવ્યો છે, એ જ પ્રમાણે અહીં પણ નરકપૃથ્વીઓને આશ્રિત કરીને ત્રિકસંગ કહે જોઈએ-એકાદિ છવ ગણના द्वारा नहीं. मेरा प्रभारी नायना पर्यन्त समाबु-" जाव अहवा रय
શ્રી ભગવતી સૂત્ર : ૮