Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
२३४
भवन्ति इति पृच्छा, भगवानाह - ' गंगेया ! सव्वे वि तात्र रयणप्पभाए होज्जा ' हे गाङ्गेय | सर्वेऽपि उत्कर्षेण नैरविकास्तावत् रत्नप्रभायां भवन्ति तद्गामिनां तत्स्थानानां च बहुत्वात,
अथ द्विकस योगि भङ्गानाह अहवा रयणप्पभाए य सक्करपभाए य होज्जा' अथवा उत्कृष्टपदिनो नैरयिका रत्नप्रभायां च, शर्कराप्रभायां च भवन्ति, ' अहवा रयणप्पभाए य वालुयप्पभाए य होज्जा ' अथवा उत्कर्षेण नैरयिकाः रत्नप्रभायां च वालुकाप्रभायां च भवन्ति ' जाव अहवा रयणप्पभाए य असत्तमाए होज्जा' यावत् अथवा रत्नप्रभायां च पङ्कमभायां च भवन्ति, अथवा रत्नप्रभायां च धूमप्रभायां च भवन्ति, अथवा रत्नप्रभायां च तमः प्रभायां च भवन्ति, अथवा रत्नप्रभायां च अधःसप्तम्यां च भवन्ति । अथ उत्कर्षेण नैरयिप्रश्न के उत्तर में प्रभु कहते हैं - ' गंगेया' हे गांगेय ! ' सव्वे वि ताव रयणप्पभाए होजा ' समस्त नैरयिक उत्कृष्ट की अपेक्षा रत्नप्रभा पृथिवी में होते हैं क्यों कि उसमें जानेवालों की और उसमें रहनेवालों की संख्या बहुत होती है अब सूत्रकार द्विकस योगको लेकर कथन करते हैं - ( अहवा रयणप्पभाए य, सकरप्पभाए य होजा ) अथवा उत्कृष्ट पदी नैरयिक रत्नप्रभा में और शर्कराप्रभा में होते हैं ( अहवा रयण
6
भाए य वालुयपभाए य होजा ) अथवा उत्कृष्टपदी नैरयिक रत्नप्रभा में और वालुकाप्रभा में होते हैं । जाव अहवा - रयणप्पभाए य असत्तमाए होजा ' यावत् अथवा रत्नप्रभा में और पंकप्रभा में होते है, अथवा रत्नप्रभा और धूमप्रभा में होते हैं, अथवा रत्नप्रभा और तमः प्रभा में होते हैं, अथवा रत्नप्रभा और अधःसप्तमी पृथिवी में होते है । अब उत्कृष्ट की अपेक्षा नैरयिकों के त्रिकस योग को बनानेके लिये महावीर प्रसुना उत्तर- " गंगेया ! " हे गांगेय ! " सव्वे वि ताव रयणप्पभाए, होज्जा " समस्त नारी उत्सृष्टती अपेक्षा ઉત્પન્ન થાય છે, કારણ કે તેમાં જનારની અને રહેનારની સંખ્યા હવે સૂત્રકાર દ્વિક્સચેાગની અપેક્ષાએ નીચેના ભંગેનું
रत्नप्रलापृथ्वीमां ઘણી જ હોય છે. કથન કરે છે.
अहवा रयणनभाए य, सक्करप्पभाष य, होज्जा " (१) अथवा तेथे रत्नપ્રભામાં અને શર્કરાપ્રભામાં ઉત્પન્ન થાય છે. “ अहवा रयणप्पभाए य, वालुयप्पभाए य होज्जा " ( २ ) अथवा तेथे रत्नप्रलामा अने वासुप्रलाभां उत्पन्न थाय छे, “ जाव अहवा रयणप्पभाए य अहे सत्तमाए होज्जा" ( 3 ) अथवा रत्नप्रभा અને પંકપ્રભામાં,(૪) અથવા રત્નપ્રભા અને ધૂમપ્રભામાં,(પ)અથવા રત્નપ્રભા અને તમઃપ્રભામાં (૬) અથવા રત્નપ્રભા અને અધસપ્તમીમાં ઉત્પન્ન થાય છે.
66
શ્રી ભગવતી સૂત્ર : ૮
G
6