Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०९ उ०३२ सू० १० भवान्तरप्रवेशनकनिरूपणम् २२१ स्थाने वालुकाममा निवेश्य तृतीयस्थाने पङ्कप्रभादि योगे कृते चत्वारो भङ्गाः ४। ___ अथ द्वितीये वालुकास्थाने पङ्कप्रभा निवेश्य तृतीयस्थाने धूमप्रभादियोगे कृते प्रयो भङ्गाः ३। अथ द्वितीये पङ्कमभास्थाने धूमप्रभा निवेश्य तृतीयस्थाने तमः प्रभादि योगे कृते द्वौ भङ्गो भवतः २ । द्वितीये धूमप्रभास्थाने तमःप्रभां निवेश्य तृतीयस्थाने अधःसप्तमीयोगे कृते एकः १ । एवं पञ्च चत्वारः, त्रयः, द्वौ, एका (५-४-३-२-१=१५) इति रत्नप्रभायामकसंख्यानिवेशनेन पञ्चदशभङ्गा भवन्ति १५ । एवं शर्करामभाप्राधान्ये दश भङ्गाः १०। वालुकाप्रभामाधान्ये पट् ६ । पङ्कप्रभाप्राधान्ये त्रयः । धूमप्रभाप्राधान्ये एकः १ । दश, षट्, त्रयः पंकप्रभा आदि पृथिवियों का योग करने पर ५ भंग होते हैं । इसी तरह से दूसरे शर्करास्थान में वालुकाप्रभो को रख करके, तृतीय स्थान में पंकप्रभादि का योग करने पर चार भंग होते हैं, द्वितीय वालुकास्थानमें पंकप्रभा को रख करके तृतीय स्थान में धूमप्रभा आदि का योग करने पर तीन भंग होते हैं, द्वितीय पंकप्रभा स्थान में धूमप्रभा को रखकर के तृतीय स्थान में तमःप्रभा आदि के साथ योग करने पर दो भंग होते हैं। द्वितीय धूमप्रभा स्थान में तमाप्रभा को रख करके तृतीय स्थान में अधःसप्तमी पृथिवी के साथ योग करने पर एक १ भंग होता है। इस ५-४-३-२-१ ये कुल मिल कर रत्नप्रभा में एक संख्या के निवेशन से १५ भंग हो जाते हैं। इसी तरह से शर्कराप्रभा की प्रधा. नता में दश भंग होते हैं, वालुकाप्रभा की प्रधानता में ६ भंग होते हैं, पंकप्रभा की प्रधानता में तीन भंग होते हैं और धूमप्रभा की प्रधानता में एक भंग होता है कुल ये २० भंग होते है। इन २०भंगों में पूर्वोक्त આદિ પૃથ્વીઓનો ચોગ કરવાથી પ ભંગ બને છે. એ જ પ્રમાણે બીજુ પદ શર્કરાને બદલે વાલુકાપ્રભા મૂકીને ત્રીજા પદમાં પંકપ્રભાદિને વેગ કરવાથી ૪ ભંગ બને છે. બીજા પદમાં વાલુકાપ્રભાની જગ્યાએ પંકપ્રભા મૂકીને ત્રીજા પદમાં ધુમપ્રભાદિને યોગ કરવાથી ૩ ભંગ બને છે. ત્યાર બાદ બીજા પદમાં પંકપ્રભાને બદલે ધૂમપ્રભા રાખીને ત્રીજા પદમાં તમ પ્રભા આદિનેગ કરવાથી બે ભંગ બને છે. ત્યારબાદ બીજા પદમાં ધૂમપ્રભાને બદલે તમઃ પ્રભા રાખીને ત્રીજા પદમાં અધઃસપ્તમીને યોગ કરવાથી ૧ ભંગ બને છે. આ રીતે રત્નप्रभामा १ सयाना निवेशनथी ५+४+3+२+१=१५ मन छ. मेर પ્રમાણે શર્કરપ્રભાની પ્રધાનતાવાળા ૧૦ ભંગ વાલુકાપ્રભાની પ્રધાનતાવાળા ૬ ભંગ, પંકપ્રભાની પ્રધાનતાવાળા ૩ ભંગ અને ધૂમપભાની પ્રધાનતાવાળે ૧ ભંગ
श्रीभगवती. सूत्र: ८