Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श ९० ३२ सू० ७ भवान्तरप्रवेशनकनिरूपणम् १८१ यावत्-अथवा द्वौ रत्नप्रभायाम् , एकः शर्करानभायाम् , यावत् एको वालुका प्रभायाम् , एकः पङ्कमभायाम् , एको धूमप्रभायाम् , एकस्तमःप्रभायाम् , एको. ऽधःसप्तम्यां भवति । एवं चाष्टानां नैरयिकाणाम् व्यधिकसहस्रत्रयं भङ्गा भवन्ति, तथाहि-अष्टानामेकत्वे सप्त (७) भङ्गाः, द्विकस योगे तु अष्टानामपि द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः । तैश्च सप्तभिः सप्तपदद्विकसं योगे एकविंशतेर्गुणनात् सप्तचत्वारिंशदधिकशत (१४७) भङ्गा भवन्ति । त्रिकसं योगे तु अष्टानां त्रित्वे 'एकः, एकः, षट्र' इत्यादयः एकविंशतिर्विकल्पा भवन्ति, तैश्च सप्तपदत्रिकसंयोगे पश्चत्रिंशतो गुणने पञ्चत्रिंशदधिकसप्तशत (७३५ ) भङ्गा भवन्ति । चतुष्कसयोगे तु अष्टानां चतुर्दात्वे एकः, एकः, एकः, पश्चेत्यादयः पञ्चत्रिंशद् विकल्पा भवन्ति, तैश्च पञ्चत्रिंशविकल्पैः सप्तपदचतुष्कस योगानाम् गुणने पञ्चविंशत्यधिकद्वादशशत(१२२५) भङ्गा भवन्ति । पञ्चकसं योगे तु अष्टानां पञ्चत्वे एकः, एकः एकः, एकः, नारक रत्नप्रभा में, एक नारक शकराप्रभा में, एक नारक वालुकाप्रभा में, एक नोरक पंकप्रभा में, एक नारक धूमप्रभा में एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है इस तरह से आठ नैरयिकों के ३००३ भंग होते हैं-आठ नैरयिकों के एकत्व में ७ भंग, द्विक संयोग में १४७, त्रिकसंग में एक-एक छह इत्यादिरूप २१ विकल्पों से ३५ के साथ गुणा करने पर ७३५ भंग, चतुष्क संयोग में एक एक एक पांच इत्यादिरूप ३५ विकल्पों से सातपदचतुष्क संयोगों को अर्थात् ३५ को गुणित करने पर १२२५ भंग होते हैं। पंचक संयोग उत्पन्न थाय छे. “ एवौं संचारेयव्वं ” २॥ पूरित शत अनुसा२ माडीना અંગે પણ કહેવા જોઈએ.
वे सूत्रा२ छ। ससस योगी लगन 2 रे छ-" जाव अहवा दो रयणप्पभाए, एगे सक्करप्पभाए, जाव एगे अहे सत्तमाए होज्जा" अथवा બે નારક રત્નપ્રભામાં, એક નારક શર્કરામભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક પંકમભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમામલામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
આ રીતે આઠ નારકના કુલ ૩૦૦૩ ભંગ થાય છે. આઠ નારકેના એકત્વમાં ૭ ભંગ થાય છે. બ્રિકસંગમાં ૧૪૭ ભંગ થાય છે. ત્રિક સંયોગમાં ૧-૧-૬ ઈત્યાદિ રૂ૫ ૨૧ વિકલ્પ બને છે, તે દરેક વિકલ્પના ૩૫ ભંગ થાય છે. તેથી ત્રિકસંગી કુલ ભંગ ૩૫૪૨૧=૭૩પ થાય છે. ચતુષ્કસરગમાં ૧-૧-૫ ઈત્યાદિ રૂપ ૩૫ વિકપ થાય છે. તેને પ્રત્યેક વિકલ્પના ૩૫ ભંગ થાય છે. તેથી ૩૫ વિકલપના કુલ ૩૫૪૩૫=૧૨૨૫ ચતુષ્કસયેગી ભંગ થાય
श्री. भगवती सूत्र : ८