Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतोसूत्रे धिकद्वादशशतभङ्गा १२६० भवन्ति । चतुष्कसंयोगे तु दशानां चतुर्धात्वे एकः, एकः, एकः, सप्त (१-१-१-७) चेत्येवमादयश्चतुरशीतिर्विकल्पाः , तैश्च सप्तपदचतुष्का संयोगे पश्चत्रिंशतो गुणने चत्वारिंशदधिकैकोनत्रिंशच्छत (२९४०) भङ्गा भवन्ति । पञ्चकसंयोगे दशानां पञ्चधात्वे एकः एकः एकः एकः षट् (१-१-१-१-६) इत्यादयः पइविंशत्यधिकशत (१२६) विकल्पा भवन्ति, तैश्च सप्तपदपञ्चकसंयोगे एकविंशतेर्गुणने षट्चवारिंशदधिक षडविंशतिशत (२६४६) भङ्गा भवन्ति । षट्क संयोगेतु दशानां षोढात्वे एकः एकः एकः एकः एकः पञ्च (१-१-१-१-१-५) इत्यादयः षड्विंशत्यधिकशत (१२६) विकल्पाः तैश्च सप्तपदपद्कसंयोगे सप्तकस्य. गुणने द्वयशीत्यधिकाष्टशत (८८२) भङ्गा भवन्ति । सप्तमसंयोगे तु दशानां सप्तधात्वे एकः एकः एकः एकः एकः एकः चत्वारः (१-१-१-१-१-१-४ ) का सात नारक के त्रिक संयोगी ३५ भंगों के साथ गुणा करने पर १२६० भंग होते हैं। इनके चतुष्क संयोग में (१-१-१-७) इत्यादि रूप से ८४ विकल्प होते हैं। इन ८४ विकल्पों का सात नारक के चतुकसंयोगी ३५ भगों के साथ गुणा करने पर २९४० भंग हो जाते हैं। इनका पंचक संयोग में (१-१-१-१-६) इत्यादिरूप से १२६ विकल्प होते हैं। इन १२६ विकल्पों का सात नारक के पंचसंयोगी २१ भंगों के साथ गुणा करने पर २६४६ भंग होते हैं। इनके षट्कसंयोग में (१-१-१-१-१-५) इत्यादिरूप से १२६ विकल्प होते हैं । इन १२६ विकल्पों का सात नारक के छहसंयोगी सात विकल्पों के साथ गुणा करने पर ८८२ भंग होते हैं। इनके सप्तक संयोग में (१-१-१-१-१ =૧૮૯ થાય છે. તેમના ત્રિકસંયોગમાં “૧-૧-૮” આદિ રૂપ ૩૬ વિક થાય છે. તે પ્રત્યેક વિકલ્પ દ્વારા સાત નરકના વિકસંગી ૩૫ ભંગ થાય છે. તેથી ૩૬ વિક૯૫ના ત્રિકસંગી અંગે ૩૫૪૩૬=૧૨૬૦ થાય છે.
તેમના ચતુષ્ક સંગમાં “૧-૧-૧-૭” આદિ રૂપ ૮૪ વિકલ્પ બને છે. તે પ્રત્યેક વિકલ્પ દ્વારા સાત નરકના ચતુષ્ક સંગી ૩૫ ભંગ થાય છે. તેથી ૮૪ વિકલ્પના કુલ ચતુષ્ક સંયેગી ભંગ ૩૫૪૮૪=૧૯૪૦ થાય છે. તેમના પંચક સંયોગમાં “૧-૧-૧-૧-૬” આદિ રૂપ ૧૨૬ વિકલપ થાય છે. તે પ્રત્યેક વિકલપ દ્વારા સાત નરકના પંચક સંગી ૨૧ ભંગ થાય છે. એવાં ૧૨૬ વિક૯૫ના કુલ ભંગ ૨૧૪૧૨૬૪૨૬૪૬ થાય છે. તેમના ષટક संयोगमा “१-१-१-१-१-५" त्यात ३५ १२६ qिxeyन स पद सयाजी ७४१२६८८२ थाय छे. तेमना स सयोगमा “१-१-१
श्री. भगवती सूत्र : ८