Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टtor० ९ ४०३२ सू०१० भवान्तरप्रवेशनकनिरूपणम्
१९७
"
इया नेरपयपवेसणणं पविसमाणा पुच्छा ? ' गाङ्गेयः पृच्छति - हे भदन्त ! संख्येयाः नैरयिकाः नैरयिकमवेशन केन प्रविशन्तौ नैरयिकभवपवेशनं कुर्वन्तः किं रत्नप्रभायां भवन्ति, किंवा शर्कराप्रभायां किंवा वालुकामभायां किंवा पङ्कप्रभायां किंवा धूमप्रभायां किंवा तमःप्रभायाम्, किंवा अधःसप्तम्यां भवन्ति ? इति पृच्छा, भगवानाह - ' गंगेया ! रयणप्पभाए वा होज्जा, जाव असत्तमाए बा होना ७' हे गाङ्गेय | संख्येया नैरयिकाः नैरयिकप्रवेशन केन प्रविशन्तो रत्नप्रभायां वा भवन्ति यावत्-शर्कराप्रभायां वा भवन्ति, वालुकाप्रभायां वा भवन्ति, पङ्कप्रभायां वा भवन्ति, धूमप्रभायां वा भवन्ति, तमः प्रभायां वा अधः सप्तम्यां वा भवन्ति ७ ।
अथ
द्विकस योगिभङ्गानाह - 'अहवा एगे रयणप्पभाए, संखेज्जा पूछा है - ( संखेज्जा भंते! नेरइया नेरइयप्पवेसणं पविस माणा पुच्छा) हे भदन्त ! संख्यात नारक नैरयिक प्रवेशन द्वारा नैरयिक भव में प्रवेश करते कहां होते हैं क्या वे रत्नप्रभापृथिवी में होते हैं ? या शर्कराप्र भापृथिवी में होते हैं ? या वालुकाप्रभा पृथिवी में होते हैं ? या पंकप्रभा पृथिवी में होते हैं ? या धूमप्रभा पृथिवी में होते हैं ? या तमः प्रभा पृथिवी में होते हैं? या अधः सप्तमी पृथिवी में होते हैं ? इसके उत्तर में प्रभु कहते हैं (गंगेया) हे गांगेय ! ( रयणप्पभाए वा होज्जा जाव अहे सत्तमाए वा होज्जा ) संख्यात नैरयिक नैरयिक प्रवेशनक द्वारा नारक भव में प्रवेश करते हुए रत्नप्रभा पृथिवी में भी होते हैं, यावत् शर्कराप्रभा पृथिवी में भी होते हैं, वालुकाप्रभा पृथिवी में भी होते हैं, पंकप्रभा पृथिवी में भी होते हैं, धूमप्रभापृथिवी में भी होते हैं, तमः प्रभा पृथिवी में भी होते हैं और अधः सप्तमी पृथिवी में भी होते हैं।
गांगेय अणुगारनो प्रश्न - " संखेज्जा भंते ! नेरइया नेरइयम्पवेसणएण' परिमाणा पुच्छा ” હે ભદન્ત ! નૈરયિક પ્રવેશનક દ્વારા અન્ય ગતિમાંથી નૈરયિક ભવમાં પ્રવેશ કરતા સ ખ્યાત નારકે શું રત્નપ્રભામાં ઉત્પન્ન થાય છે? કે શર્કરાપ્રભામાં ઉત્પન્ન થાય છે? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે ? કે પકપ્રભામાં ઉત્પન્ન થાય છે ? કે ધૂમપ્રભામાં ઉત્પન્ન થાય છે ? કે તમ:પ્રભામાં ઉત્પન્ન થાય છે ? કે અધઃસપ્તમી નરકમાં ઉત્પન્ન થાય છે ?
भडावीर अलुना उत्तर- " गंगेया । " डे गांगेय ! " रयणनभाए, वा होउजा, जब अहे समाए वा होज्जा " नैरथि अपेशन द्वारा नैरविड लवभां પ્રવેશ કરતાં સખ્યાત નાકા રત્નપ્રભામાં પણ ઉત્પન્ન થાય છે, શકશપ્રભામાં પણ ઉત્પન્ન થાય છે, વાલુકાપ્રભામાં પણ ઉત્પન્ન થાય છે, પ‘કપ્રભામાં પશુ ઉત્પન્ન થાય છે, ધૂમપ્રભામાં પણ ઉત્પન્ન થાય છે, તમઃપ્રભામાં પશુ ઉત્પન્ન થાય છે અને અશ્વાસપ્તમીમાં પણ ઉત્પન્ન થાય છે. આ રીતે સખ્યાત નાર
શ્રી ભગવતી સૂત્ર : ૮