Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ९४०३२ सू० १० भवान्तरप्रवेशनकनिरूपणम् २०१ रयणप्पभाए संखेज्जा अहेत्तमाए होज्जा' यावत्-अथवा संख्येया रत्नप्रभायां संख्येया वालुकामभायाम् . अथवा संख्येया रत्नप्रभायां, संख्येयाः पङ्कप्रभा. याम् , अथवा संख्येया रत्नप्रसायां, संख्येया धूमपभायाम् ,
अथवा संख्येया रत्नप्रभायां संख्येयारतमःप्रभायाम् , अथवा संख्येया रत्नप्रभायां संख्येयाः अधःसप्तम्यां वा भवन्ति, 'अहवा एगे सकरप्पभाए, संखेज्जा वालुयप्पभाए होज्जा' अथवा एको नैरयिकः शर्कराप्रभायां भवति, संख्येया नैरयिकास्तु वालुकाप्रभायां भवन्ति, ‘एवं जहा रयणप्पभाए उवरिमि पुढवएहिं समं संचारिया, एवं सकरप्पभाए वि उवरिमपुढवीएहि समं चारेयव्या' एवं पूर्वोक्तरीत्या यथा रत्नप्रभाया उपरिमपृथिवीभिः स्वोत्तर-शर्करादिपृथि. संख्यात नारक शर्कराप्रभा में होते हैं (जीव अहया संखेज्जा रयप्प. भाए, संखेज्जा अहे मत्तमाए होज्जा) यावत् अथवा सख्यात नारक रत्नप्रभा में होते हैं और संख्यात नारक वालुकाप्रभा में होते हैं, अथवा-संख्यात नारक रत्नप्रभा में और संख्यात नारक पंकप्रभा में, अथवा संख्यात नारक रत्नप्रभा में और संख्यात नारक धूमप्रभा में अथवा संख्यात नारक रत्नप्रभा में और संख्यात नारक तमः प्रभा में, अथवा संख्यात नारक रत्नप्रभा में और संख्यान नारक अधः सप्तमी में होते हैं। (अहवा एगे सकरप्पभाए, संखेज्जा वालुयप्पभाए होजा) अथवा एक नारक शर्कराप्रभा में होता है, और संख्यात नारक वालुकाप्रभा में होते हैं। (एवं जहा रयणप्पभाए उवरिमपुढवीहि समं संचारिया, एवं सकरप्पभाए वि उवरिमपुढवीएहिं समं चारेयव्या) इस पूर्वोत्तरीति के अनुसार जिस प्रकार से रत्नप्रभा पृथिवी की स्वोસંખ્યાત નારક રત્નપ્રભામાં અને સંખ્યાત નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. અથવા સંખ્યાત નારક રતનપ્રભામાં અને સંખ્યાત નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. અથવા સંપ્રખ્યાત નારક રત્નપ્રભામાં અને સંખ્યાત નારક ધુમપ્રભામાં ઉત્પન્ન થાય છે, અથવા સંખ્યાત નારક રત્નપ્રભામાં અને સંપ્રખ્યાત નારક તમ પ્રભામાં ઉત્પન થાય છે. અથવા સંખ્યાત નારક રત્નપ્રભામાં અને સંખ્યાત નારક અધઃસસમી નરકમાં ઉતપન થાય છે.
" अहवा एगे सकरप्पभाए, संखेज्जा वालुयापभाए, होज्जा" अथवा मे નારક શર્કરા પ્રભામાં ઉત્પન્ન થાય છે અને સંખ્યાન નારકે વાલુકાપ્રભામાં Gu-1 थाय छे. “ एवं जहा रयणप्पभाए, उवररि पुढवीहिं समं संचारिय, एवं सकरप्पभाए वि उवरिमाए वि उवरिम पुढविएहि समं चारेयव्वा' मा भ २६
श्री. भगवती सूत्र : ८