Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र अधःसप्तम्यां वा भवन्ति७, ' अहवा एगे रयणप्पभाए नव सकरप्पभाए होज्जा, अथवा एको नैरयिको रत्नप्रभायां भवति, नव शर्क रामभायां भवन्ति, ' एवं दुया संजोगो जाव सत्तगसंजोगो य जहा नवण्हं ' एवं पूर्वक्तिरीत्या द्विकसंयोगो यावत् त्रिकसंयोगः, चतुष्कसंयोगः, पञ्चकसंयोगः, षट्कसंयोगः, सप्तकसंयोगश्च यथा नवानां नैरयिकाणां भणितस्तथैव दशानामपि नैरयिकाणी भणितव्यः, 'नवरं एक्केको अन्महिओ संचारेयधो सेसं तं चेव ' नवरं नव नैरयिकापेक्षया दश नैरयिकाणां विशेषस्तु एकैकोऽभ्यधिकः संचारयिव्यः, शेषं तदेव पूर्वोक्तवदेव बोध्यम् । तेषां च सर्वेषां मध्यमानामालापकानामाकारान् सूचयितुमन्तिममालाहोते हैं, पंकप्रभापृथिवी में भी होते हैं, धूमप्रभापृथिवी में भी होते हैं, तमः प्रभा पृथिवी में भी होते हैं और अधः सप्तमी पृथिवी में भी होते हैं। इस प्रकार से ये ७ विकल्प दश नैरयिकों के एक संयोग में कहे गये हैं। (एवं दुया संजोगो जाव सत्तगसंजोगो य जहा नवाहं ) जैसा नौ नैरयिकों का पूर्वोत्तरीति के अनुसार द्विकसंयोग यावत्-त्रिक संयोग, चतुष्कसंयोग, पंचक संयोग, षट्कसंयोग और सप्तक संयोग कहा गया है उसी रीति के अनुसार दश नैरयिकों का भी द्विकादिसंयोग कहना चाहिये परन्तु नौ नैरयिकों की अपेक्षा से दश नैरयिकों के द्विकादिसंयोग में यदि कोई विशेषता है तो वह एक एक नारक के अधिक संचार करने की है बाकी का और सब कथन पहिले जैसा किया गया है-वैसा ही जानना चाहिये । उन सब के मध्यम आलापकों को सूचित करने के लिये अन्तिम आलापक को सूत्रकार कहते हैं-(अपથાય છે, વાલુકાપ્રભામાં પણ ઉત્પન્ન થાય છે, પંકપ્રભામાં પણ ઉત્પન થાય છે, ધૂમપ્રભામાં પણ ઉત્પન્ન થાય છે, તમ.પ્રભામાં પણ ઉત્પન્ન થાય છે અને નીચે સાતમી પૃથ્વીમાં પણ ઉત્પન્ન થાય છે. આ રીતે ૧૦ નારકેના એકसयाजी ॥ ७ मने छे. “ एवं दुया संजोगो जाव सत संजोगो य जहा नवण्ड” र नव नाना विसया, सियाग, यस योग, ५४ સંયોગ, ષટકસંયોગ અને સસકસંગ પહેલાના પ્રકરણમાં કહેવામાં આવ્યું છે, એ જ દશ નારકેને પણ ત્રિકાદિ સંગ કહેવો જોઈએ. પરંતુ નવ નારકના દ્રિકાદિ સંયોગ કરતા દશ નારકેના દ્રિકાદિ સંયેગમાં એટલી જ વિશેષતા છે કે દશ નારકોના દ્રિકાદિ સંયોગમાં એક એક અધિક નારકનો સંચાર કરવો જોઈએ. બાકીનુ સમસ્ત કથન નવ નારના પૂર્વોકત કથન પ્રમાણે સમજવું. આ બધાના મધ્યમ આલાપકોને સૂચિત કરવાને માટે સૂત્ર २ सीथी हा मासाने ५४ रे -" अपच्छिमआलावगो-अहवा
શ્રી ભગવતી સૂત્ર: ૮