Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ ३० ३२ सू० ९ भवान्तरप्रवेशनकनिरूपणम् १८९ ___टीका-अथ दशानां नैरयिकाणाम् अष्टाधिकाष्टसहस्र (८००८) भङ्गान् प्रतिपादयितुमाह-' दस भंते' इत्यादि । 'दश भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा ? गाङ्गेयः पृच्छति-हे भदन्त ! दश नैरयिकाः नैरयिकावेशनकेन प्रविशन्तो नैरयिकप्रवेशनं कुर्वन्तः किं रत्नप्रभायां भवन्ति । किं वा शर्करामभायाम् , किं वा बालुकाप्रभायां, किं वा पङ्कमभायां, किं वा धूमप्रभायां किं वा तमःप्रभायां, किं वा अधःसप्तम्यां भवन्ति ? इति पृच्छा, भगवानाहगंगेया ! रयणप्पभाए वा होज्जा, जाव अहे सत्तमाए वा होज्जा' हे गाङ्गेय ! दश नैरयिकाः नैरथिकप्रवेशनं कुर्वन्तो रत्नप्रभायां वा भवन्ति यावत्-शर्कराप्रभायां वा, वालुकामभायां वा, पङ्कप्रभायां वा, धूमपभायां वा, तमःप्रभायां वा,
दस भंते ! नेरइया ) इत्यादि ।
टीकार्थ-दश नैरयिकों के नैरयिक प्रवेशनक द्वारा नैरयिक भव में प्रवेश करते हुए ८००८ भंग होते हैं-सो इन्हीं भंगों को प्रतिपादित करने के लिये सूत्रकार ने यह सूत्र कहा है-इसमें गांगेय ने प्रभु से ऐसा पूछा है-हे भदन्त ! दश नारक नैरयिकप्रवेशनक द्वारा नैरयिक भव में प्रवेश करते हुए कहां पर होते हैं ? क्या वे रत्नप्रभा पृथिवी में होते हैं ? या शर्कराप्रभापृथिवी में होते हैं ? या वालुकाप्रभा पृथिवी में होते हैं ? या पंकप्रभापृथिवी में होते हैं ? या धूमप्रभा पृथिवी में होते हैं ? या तमः प्रभा पृथिवी में होते हैं ? या अधः सप्तमी पृथिवी में होते हैं? इसके उत्तर में प्रभु कहते हैं (गंगेया) हे गांगेय! दश नैरयिक नैरयिक भव में प्रवेश करते हुए रत्नप्रभा पृथिवी में भी होते हैं, यावत् शर्कराप्रभा पृथिवी में भी होते हैं, वालुकाप्रभापृथिवी में भी
" दस भंते ! नेरइया " त्या
ટીકાઈ_નરયિક પ્રવેશનક દ્વારા નૈરયિક ભવમાં પ્રવેશ કરતા દસ નારકેના જે ૮૦૦૮ ભંગ થાય છે તેમનું સૂત્રકારે આ સૂત્રમાં નીચે પ્રમાણે प्रतिपादन यु. छे.
ગાંગેય અણગારને પ્રશ્ન–“હે ભદત ! નરયિક પ્રવેશનક દ્વારા નૈર વિક ભવમાં પ્રવેશ કરતા દસ નારકે શું રત્નપ્રભામાં ઉત્પન્ન થાય છે કે શર્કરામભામાં ઉત્પન્ન થાય છે ? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે ? કે પંક. પ્રભામાં ઉત્પન્ન થાય છે? કે ધૂમપ્રભામાં ઉત્પન્ન થાય છે ? કે તમામભામાં ઉત્પન્ન થાય છે? કે નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે?
मडावीर प्रभुने। उत्तर-“ गंगेया ! " 3 inय ! यि सभा प्रवेश કરતા દસ નારકો રત્નપ્રભામાં પણ ઉત્પન્ન થાય છે, શર્કરામભામાં પણ ઉત્પન
श्री. भगवती सूत्र : ८