Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी०० ९ उ०३९ स०९ वान्तरप्रवेशनकनिरूपणम् १९१ पकमाह-' अपच्छिमआलावगो-अहा चत्तारि रयणप्पभाए, एगे सक्करप्पभाए जाव-एगे अहेसत्तमाए होज्जा' अपश्चिमः न पश्चिपः अन्यः आलापको यस्मात सः अपश्चिमः अन्तिम इत्यर्थः आलापकस्तु-अथवा चत्वारो रत्नप्रभायां भवन्ति, एकः शर्क रामभायाम् ,यावत् एको वालुकाप्रभायाम् , एकः पङ्कमभायाम् ,एको धूम प्रभायाम् , एकस्तमःममायाम् , एकोऽधःसप्तम्यां भवति । तथा च दश नैरपि. काणां निम्नरीत्या अष्टाधिकाष्टसहस्र (८००८) भङ्गा भवन्ति, तथाहि-दशानामेकत्वे सप्तैव ७ । द्विकसंयोगेतु दशानां द्विधात्वे ‘एको नव चे 'त्येवमादयो नत्र विकल्पाः, तश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणने एकोननवत्यधिकशत (१८९) भङ्गा भवन्ति । त्रिकसंयोगे तु दशानां त्रिधात्वे " एकः एकोऽष्टौ च, इत्येवमादयः षट्त्रिंशद् विकल्पाः, तैश्च सप्तमदत्रिकसंयोगे पञ्चत्रिंशतोगुणने षष्टय. च्छिम आलावगो अहवा चत्तारि रयणप्पभाए एगे सकरप्पभाए जाव एगे अहे सत्तमाए होज्जा) अन्य आलाप जिसके पीछे नहीं है ऐसा आलाप अपछिम आलाप है यह अपश्चिम आलाप इस प्रकार से हैअथवा चार नारक रत्नप्रभा में होते हैं, एक नारक शर्कराप्रभा में होता है, एक नारक वालुका प्रभा में होता है, एक नारक पंकप्रभा में होता है, एक नारक धूमप्रभा में होता है, एक नारक तमः प्रभा में होता है
और एक नारक अधः सप्तमी पृथिवी में होता है"। दश नैरयिकों के ८००८ भंग इस निम्नलिखित रीति के अनुसार होते हैं-दश नैरयिकों के एक संयोग में ७ भंग हैं। इनके द्विकसंयोग में (१-९) इत्यादिरूप से ९ विकल्प होते हैं इन नौ विकल्पों को सात नारक के द्विक संयोगी २१ भंगों के साथ गुणा करने पर १८९ भंग आ जाते हैं। इनके त्रिक संयोग में १-१-८ इत्यादिरूप से ३६ विकल्प होते हैं। इन ३६ विकल्पों रयणप्पभाए, एगे सकरप्पभाए जाव एगे अहे सत्तमाए होज्जा"२ सालापा પછી બીજો એક પણ આલાપક આવતો નથી એવા આલાપકને “અપછિમ माला५" ४ छ. मेव। माछम (मन्तिम) मा प्रमाणे सम
અથવા ચાર નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે, એક નારક શર્કરામભામાં. એક નારક વાલુકાપ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધુમપ્રભામાં. એક નારક તમ પ્રભામાં અને એક નારક અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. •
દશ નારકના ૮૦૦૮ ભંગ નીચે દર્શાવેલી રીત અનુસાર થાય છેદશ નારકેના એકસંગી ભંગ સાત થાય છે. તેમના દ્રિકસંગમાં ૮૧-૮) વગેરે પ્રકારના ૯ વિકલપ થાય છે. પ્રત્યેક વિકલ્પ દ્વારા સાત નારકના ક્રિકસંગી ૨૧ ભંગ થાય છે, તેથી ૯ વિકલ્પના કુલ દ્વિસંગી ભંગ ૨૧૪૯
श्री. भगवती सूत्र : ८