Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
१८०
भगवतीस्त्रे यावत्-एकः पङ्कमभायाम् , एको धूमपभायाम् , एकस्तमायाम् , एकोऽधःसप्तभ्यां भवति, 'अहवा एगे रयणप्पभाए, जाव एगे तमाए, दो अहेसत्तमाए होज्जा' अथवा एको रत्नप्रभायाम् . यावत् एकः शर्कराममायाम् , एको वालुकामभायाम् एकः पङ्कप्रभायाम् , एको धूममभायाम् , द्वौ तमःमभायाम् , एकोऽधःसप्तम्यां भवति । ' एवं संचारेयव्वं ' एवं संचारयितव्यम्' अथान्तिमभङ्गं प्रदर्शयति'जाव अहवा दो रथणप्पभाए. एगे सकरप्पभाए जाब एगे अहेसत्तमाए होज्जा' तीन नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में यावत् एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है १, अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एक नारक तमः प्रभा में
और दो नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते हैं (अहवा एगे रयणप्पभाए, जाव दो तमाए एगे अहे सत्तमाए होज्जा) अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराममा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में एक नारक धूमप्रभा में, दो नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है (एवं संचारेयन्वं ) इस पूर्वोक्त रीति के अनुसार संचार करना चाहिये ।
अथ अन्तिम भंगको सूत्रकार प्रकट करते हैं (जाव अहवा दो रयणप्पभाए,एगे सकरप्पभाए, जाव एगे अहे सत्तमाए होज्जा) यावत् अथवा-दो
वे सूत्र.२ ५४ सय २il मन्तिम मगने 2 ४२ छ-" अहवा तिन्नि सक्करप्पभाए, एगे वालुयप्रभाए, जोव एगे अहे सत्त पाए होज्जा" अथवा ] નારક શર્કરામભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમઃપ્રભામાં અને એક નારક અધઃસપ્તમી પૃથ્વીમાં ઉત્પન થાય છે.
હવે સસકસંગી ભંગને સૂત્રકાર પ્રકટ કરે છે–(૧) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરામભામાં, એક નારક વાલુકાપ્રભમાં, એક નારક પંકપ્રભામાં, એક નારકે ધૂમપ્રમામાં, એક નારક તમઃપ્રભામાં અને બે ना२४ असतभामा ५न्न थाय छे. “ अहवा एगे रयणपभाए, जाव दो तमाए, एगे अहे सत्तमाए होज्जा" (२) अथवा : ना२४ २त्नमामा, मे નાક શર્કરામભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક પંકિમભામાં, એક તારક ધૂમમભામાં, બે નારક તમામભામાં અને એક નારક અધાસસમીમાં
श्री. भगवती सूत्र : ८