Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८३
भगवतीसूत्रे चत्वारश्चेत्यादयः पञ्चत्रिंशद विकल्पा भवन्ति, तैश्च सप्तपदपञ्चकस योगैकविंशते. गुणने पञ्चत्रिंशदधिकसप्तशत (७३५) भङ्गा भवन्ति । षटकसं योगे तु अष्टानां षोढात्वे एकः, एकः, एकः, एकः, एकात्रयश्च ( १, १, १, १, १, ३ ) इत्यादय एकविंशति विकल्पाः, तैश्च सप्तपदषट्कसंयोगानां सप्तकस्य गुणने सप्तचत्वारिंशदधिक शत (१४७) भगा भवन्ति । सप्तकसंयोगे पुनरष्टानां सप्तधात्वे सप्त विकल्पाः, तैश्चैकैकस्य सप्तकसंयोगगुणने सप्तैव भङ्गा भवन्तीति (७-१४७७३५-१२२५-७३५-१४७-७) इति सर्वसमेलने व्यधिकसहस्रत्रय (३००३) भङ्गा भवन्तीति ॥ सू० ७॥
___ अष्टनरयिकाणां कोष्ठकम् अष्टानाम्-एकसंयोगे---७
द्विकसंयोगे-१४७ , त्रिकसंयोगे-७३५ , चतुष्कसंयोगे-१२२५ " पञ्चकसंयोगे-७३५ " षट्कसंयोगे-१४७ " सप्तकसंयोगे-७ सर्वसंमेलने--३००३ भङ्गाः
-
-
में आठ नैरयिकों के ३५ विकल्प होते हैं-इनका सान नरक के पंच संयोगी २१ भंगों के साथ गुणा करने पर ७३५ भंग होते हैं। षटकसंयोग में २१ विकल्प होते हैं इनसे सात नरक के छह संयोगी सात भंग के साथ गुणा करने पर १४७ भंग होते हैं। आठ संख्या के सात संयोगी सात विकल्प होते हैं-इनका सात नरक के सात संयोगी एक विकल्प के साथ गुणा करने पर ७ भंग होते हैं। इस तरह ७-१४७-७३५, -१२२५-७३५-१४७-७ इन सब का योग ३००३ भंगरूप होताहै ॥सू.७॥ છે. આઠ નારકના પંચકસોગમાં ૩૫ વિકલ્પ થાય છે. પ્રત્યેક વિકલ્પના સાત નરકના પંચકસંગથી ૨૧ ભંગ થાય છે તેથી ૩૫ વિકલ્પના કુલ ૨૧૩૫=૭૩૫ પંચકસંગી ભંગ બને છે. ષક સંગમાં ૨૧ વિકલ્પ થાય છે. પ્રત્યેક વિકલ્પના સાત નરકના સાગથી ૭ ભંગ થાય છે. આ રીતે ૭ વિકલ્પના કુલ ૭૪૨૧=૧૪૭ ષક સગી ભંગ બને છે. આઠ નારકોના સાતસગી સાત ભંગવાળે એક જ વિકલ્પ બને છે. તેથી સાત सयोगी पुस ७ याय. ते घi गाना सवाणे ७+१४७+७३५+ १२२५+७31+१४७१७-30०३ लगाय छ। २०७॥
श्रीभगवती. सूत्र: ८