Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयसन्द्रिका टीका श०९ उ०३२ सू० ८ भवान्तरप्रवेशनकनिरूपणम् १८५ नवण्हं वि भाणियत्वं ' एवं पूर्वक्तिरीत्या द्विकसंयोगो यावत् त्रिकसंयोगः, चतुष्क संयोगः, पञ्चकसंयोगः पटकसंयोगः, सप्तकसंयोगश्चेति यथा अष्टानां नैरयिकाणां भणितं तथा नानामपि नैरयिकाणां भणितव्यम् , ' नवरं एक्केको अब्भहिओ संचारेययो, सेस तं चेत्र' नवरम् अष्टनैरयिकापेक्षया नवनैरथिकाणा विशेषस्तु एकैकोऽभ्यधिकः संचारयितव्यः, शेषं तदेव--पूर्वोक्तवदेव बोध्यम् । तेषां सर्वेषामपि मध्यमालापकानां सूचनार्थम् अन्तिममालापकं सूचयति--'पच्छिमो आलागो -अहवा विन्नि रयणप्पमाए, एगे सक्करप्पभाए, एगे वालुयप्पभाए, जाव एगे अहेसत्तमाए वा होज्जा' पश्चिमः अन्तिमः आलापकस्तु-अथवा त्रयो नैरयिकाः तहा नवण्हं वि भाणियब्ध ) जिस प्रकार से आठ नैरविकों का पूर्वोक्त पद्धति के अनुसार विकसंयोग, यावत्पदलभ्य त्रिकसंयोग, चतुष्क संयोग, पंचकसंयोग, षट्कसंयोग और सप्तक संयोग कहा गया है उसी तरह से नौ नैरयिकों का भी यह द्विक संयोग आदि सब संयोग कहना चाहिये । (नवरं एक्केको अन्भहिओ संचारेयव्चो सेतं तं चेव) आठ नैरयिकों के इन संयोग की अपेक्षा नौ नैरयिकों के इन संयोगों में यही विशेषता है कि इनमे एक एक नारक का अधिक संचार किया गया है। बाकी का और सब कथन पहिले जैसे किया गया है वैसा ही जानना चाहिये। इन सबके मध्यम आलापकों को सूचित करने के लिये अन्तिम आलापक को सूत्रकार कहते हैं-(पच्छिमो आलावगो-अहवा तिन्नि रयणप्पभाए, एगे सकरप्पभाए, एगे वालुयप्पभाए, जाव एगे थाय छे. “ एवं दुया संजोगो जाव सत्तक संजोगो य जहा अट्टण्ह भणियं, तहा नवण्ह विभागियव्वं" रवी ते मा नाना पूर्वहित पद्धति मनु. સાર બ્રિકસોગ, ત્રિકસંગ, ચતુષ્કસન, પંચકસોગ, ષક યોગ અને સપ્તકસંગ કહેવામાં આવ્યું છે, એ જ પ્રમાણે નવ નારકના ક્રિકસરગ मालियां स योगान थन ४२वु नये. "नवर एकको अन्महिओ संचारे. यव्वो सेसं तंचेव" मा न॥२3 G५युत सयोग। ४२तां न नाना સોગમાં એ વિશેષતા છે કે તેમાં નવ નારકના સગમાં) એક એક નારકનો અધિક સંચાર કરવામાં આવ્યો છે. બાકીનું સમસ્ત કથન આઠ નારકાના પૂર્વોકત કથન અનુસાર સમજવું. આ બધાં આલાપકોના મધ્યમ આલાપકને સૂચિત કરવાને માટે સૂત્રકાર આ અન્તિમ આલાપક પ્રકટ કરે છે.
" पच्छिमो आलावगो-अहवा तिन्नि रयणप्पभाए, एगे सक्करप्पभाए. एगे वालुयप्पभाए, जाव एगे अहे सत्तमाए वा होज्जा” अथवा र ना२। रत्न
भ २४
श्री. भगवती सूत्र: ८