Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ९ ४० ३२ सू० ८ भवान्तर प्रवेशमक निरूपणम् १८३
मूलम् -नव भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं पुच्छा ? गंगेया ! रयणप्पभाए वा होज्जा जाव अहे समाए वा होज्जा७ अहवा एगे रयणप्पभाए अट्ठ सक्करपभाए होज्जा, एवं दुयासंयोगो जाव सत्तगसंजोगो ८ य जहा अण्ह भणियं तहा नवण्हं पि भाणियव्वं, नवरं एक्केक्को अब्भहिओ संचारेयव्वो, सेसं तं चेत्र पच्छिमो आलावगोअहवा तिन्निरयणप्पभाए, एगे सक्करप्पभाए, एगे वालुयभाए जाव एगे असन्तमाए वा होज्जा ॥ सू० ८ ॥
छाया -नव भदन्त ! नैरयिकाः । नैरयिकप्रवेशनकेन प्रविशन्तः किं पृच्छा, गाङ्गेय ! रत्नमभायां वा भवन्ति, यावत् अधः सप्तम्यां वा भवन्ति ७ । अथवा एको रत्नप्रभायाम्, अष्टौ शर्कराप्रभायां भवन्ति, एवं द्विक्संयोगो यावत् सप्तकसंयोगाश्च यथा अष्टानां भणितस्तथा नवानामपि भणितव्यः, नवरम् एकैकोऽभ्यधिकः संचारयितव्यः, शेषं तदेव, पश्चिमः आलापक:- अथवा त्रयो रत्नप्रभायाम्, एकः शर्कराममायाम् एको वालुकाप्रभायाम् यावत् एकोऽधः सप्तम्यां वा भवति ॥८
3
टीका - अथ नवानां नैरयिकाणां पञ्चाधिकपञ्चसहस्र (५००५) भङ्गान् प्रतिपादयितुमाह - ' नव भंते' इत्यादि । नव भंते । नेरइया नेरइय पवेसणएं परिमाणा किं पुच्छा ? ' गाङ्गेयः पृच्छति - हे भदन्त ! नव नैरयिका नैरयिकप्रवेशनकेन प्रविशन्तो नैरयिकभवप्रवेशनं कुर्वन्तः किं रत्नप्रभायां वा भवन्ति,
( नव भंते ! नेरइया ) इत्यादि ।
टीकार्थ- नौ नैरयिकों के ५००५ भंग होते है सो इन्हीं भङ्गों को प्रतिपादित करने के लिये सूत्रकार ने इस सूत्र का कथन किया हैइसमें गांगेय ने प्रभु से ऐसा पूछा है कि हे भदन्त ! नौ नैरयिक नैरयिक प्रवेशनक द्वारा नैरयिक भव में प्रवेश करते हुए कहां होते हैं
66 नव भवे ! नेरइया " त्याहि
ટીકાથ—અન્ય ગતિમાંથી નારક ગતિમાં પ્રવેશ કરતા હું નારકાના જે ૫૦૦૫ ભંગ થાય છે તેનું સૂત્રકારે આ સૂત્રમાં પ્રતિપાદન કર્યું" છે.
गांगेय अशुगारनो प्रश्न - " नव भंते ! नेरइया " हे महन्त ! नैरयि પ્રવેશન દ્વારા નૈરયિક ભવમાં પ્રવેશ કરતા નવ નારકે શું રત્નપ્રભામાં ઉત્પન્ન
શ્રી ભગવતી સૂત્ર : ૮