Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेचन्द्रिका टी० श०९ ३० ३२ सू० ६ भवान्तरप्रवेशनकनिरूपणम् १७३ भायाम् , एकस्तमः प्रभायाम् , द्वौ अधः सप्तम्यां भवतः ४, एको रत्नप्रभायाम्, एकः शर्कराप्रभायाम् , एकः पङ्कमभायाम् , एको धूमप्रभायाम् , एकस्तमः प्रभायाम, द्वौ अधः सप्तम्यां भवतः ५, एको रत्नप्रभायाम् ,-एको चालुकाप्रभायाम् , एकः पङ्कप्रभायाम् , एको धूममभायाम्, एकस्तमःमभायाम् , द्वौ अधःसप्तम्यां भवतः ६। एकः शर्कराप्रभायाम् , एको वालुकाप्रभायाम् , एकः पङ्कपभायाम् , एको धूमप्रभायाम् , एकस्तमःप्रभायाम् , द्वौ अधः सप्तम्यां भातः ७ सप्तनैरयिकाणां प्रथमविकल्पे षट्कसंयोगिभङ्गाना
कोष्ठकम् भगा:-१. १ १ १ १ २
१-रत्न. शर्करा० वालुका० पङ्क० धूम० तमःप्रभा २-१ १ १ १ १ २
" " " , अन्धःसप्तमी
"
"
"
तमःप्रभा
" ४-१
"
"
धूम
,
,
वालुका०
,
"
"
"
शर्करा
" " अधः सप्तमी में उत्पन्न हो जाते हैं ४, एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में,
और एक नारक तमः प्रभा में और दो नारक अधः सप्तमीपृथिवी में उत्पन्न हो जाते है ५। एक नारक रत्नप्रभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एवं एक नारकतमः નારક સાતમી નરકમાં ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરામભામાં, એક નારક પંકપભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ પ્રભામાં અને બે નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૬) અથવા એક નારક રત્નપભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક પંકમભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમામલામાં અને બે નારક
श्रीभगवती. सूत्र: ८