Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टी० श० ९ उ० ३२ स०६ भवान्तरप्रवेशनकनिरूपणम् १७१ रापभायाम् एको वालुकाप्रभायाम् , एकः पङ्कप्रभायाम् , त्रयो धूमप्रभायाम् , इत्यादिक्रमेण रत्नप्रभाप्राधान्ये पञ्चदश १५. शर्कराप्रभाप्राधान्ये पञ्च ५, वालुकाप्रभाप्राधान्ये एकः १। (१५-५-१) एवं सर्व संमेलने एकविंशति भङ्गाः (२१) भवन्ति । एषां पञ्चदशभिर्विकल्पैर्गुणने पञ्चदशाधिक शतत्रय (३१५) भङ्गा भवन्तीति ।
अथ सप्तानां षट्क संयोगे षइभिर्विकल्प द्विचत्वारिंशद् (४२) भङ्गाः भवन्ति । पइविकल्पा यथा-एकः एकः एकः एकः एकः द्वौ १, एकः एकः एकः एकः द्वौ एकः २, एकः एकः एकः द्वौ एकः एकः ३, एकः एकः द्वौ एकः एकः एकः ४ एकः द्वौ एकः एकः एकः एकः ५, द्वौ एकः एकः एकः एकः एकः ६। (१हैं। इनका तात्पर्य ऐसा है कि एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, और तीन नारक धूमप्रभा में उत्पन्न हो जाते हैं। इसी तरह से आगे के विकल्पों के विषय में भी समझ लेना चाहिये अर्थात् एक नारक रत्नप्रभा में, एक नारक शर्करामभा में, एक नारक वालुकाप्रभा में दो नारक पंकप्रभा में और दो नारक धूमप्रभा में उत्पन्न हो जाते हैं २ इत्यादि रूप से रत्नप्रभा पृथिवी की प्रधानता में १५ भंग होते हैं, शर्कराप्रभा की प्रधानता में ५ भंग होते हैं, वालुकाप्रभा की प्रधानता में एक भंग होता है। १५-५-१ का जोड़ २१ आता है इन २१ भंगों के साथ १५ विकल्पों का गुणा करने पर पंचक संयोग संबंधी ३१५ भंग निष्पन्न हो जाते हैं। सात नारकों के षट्क योग में छह विकल्पों द्वारा ४२ भंग होते हैं। ये कैसे होते हैं ? सो इसी बात को अब टीकाकार प्रकट करते પહેલો ભંગ આ પ્રમાણે બને છે-“એક રત્નપ્રભામાં, એક શર્કરામભામાં, એક વાલુકાપ્રભામાં એક પંકપ્રભામાં અને ત્રણ ધૂમપ્રભામાં ઉત્પન્ન થાય છે ? એજ પ્રમાણે પછીના અંગે પણ સમજવા. બીજા વિકલ્પને પહેલે ભંગ આ પ્રમાણે સમજ-“એક નારક રત્નપ્રભામાં, એક શર્કરામભામાં, એક વાલકાપ્રભામાં, બે પંકિમભામાં અને બે ઘૂમપ્રભામાં ઉત્પન્ન થાય છે. ” એજ પ્રમાણે પછીના વિકલ્પ પણ સમજી લેવા. આ રીતે પહેલા વિકલ્પમાં રત્નપ્રભાની પ્રધાનતાવાળા ૧૫ ભંગ, શર્કરપ્રભાની પ્રધાનતાવાળા ૫ ભંગ અને વાલકાપ્રભાની પ્રધાનતાવાળે ૧ ભંગ બને છે. પહેલા વિકલપના કુલ ભંગ ૧૫૫+૧=૨૧ થાય છે. એવાં ૧૫ વિકાના કુલ પંચકસંયોગી ભંગ २१ x १५% 3१५ थाय छे.
સાત નારકના ષક સંગમાં ૬ વિક દ્વારા કર ભંગ થાય છે. a Aen नाय प्रभारी समन-(१) १-१-१-१-१-२ ना, (२) १-१
श्री. भगवती सूत्र : ८