Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७०
भगवतीसत्रे धान्ये १, विंशतिः, दश, चत्वारः, एकः (२०-१०-४-१) एवं सर्व संमेलने पञ्चत्रिंशद् (३५) भङ्गा भवन्ति । एषां विंशति विकल्पैर्गुणने शप्तशत ( ७००) भङ्गा भवन्तीति ।
अथ सप्तानां पञ्चकसंयोगे पञ्चदशभिर्विकल्पैः पञ्चदशाधिकशतत्रय (३१५) भङ्गः भवन्ति । पञ्चदशविकल्पा यथा-एकः एकः एकः एकः त्रयः १, एकः एकः एकः द्वौ द्वौ २, एकः एकः द्वौ एकः द्वौ ३, एकः द्वौ एकः एकः द्वौ ४, द्वौ एक: एकः एकः द्वौ ५ एकः एकः एकः त्रयः एकः ६, एकः एकः द्वौ द्वौ एकः ७. एकः द्वौ एकः द्वौ एकः ८, द्वौ एकः एकः द्वौ एकः ९, एकः एकः त्रयः एकः एकः १०, एकः द्वौं द्वौ एकः एकः ११, द्वौ एकः द्वौ एकः एकः १२, एकः प्रयः एकः एकः एकः १३, द्वौ द्वौ एकः एकः एकः १४, त्रयः एकः एकः एकः एकः १५। (१-१-१-१-३, १-१-१-२-२, १-१-२-१-२,१-२-१-१२, २-१-१-१-२, १-१-१-३-१, १-१-२-२-१, १-२-१-२-१, २-१-१-२-१, १-१-३-१-१, १-२-२-१-१, २-१-२-१-१,१-३१-१-१, २-२-१-१-१, ३-१-१-१-१ ) एको रत्नप्रभायाम्, एकः शर्कभंग होता है २०-१०-४-१ का जोड़ ३५ आ जाता है इन ३५ भंगों के साथ २० विकल्पों का गुणा करने पर ७०० भंग चतुष्क संयोग में निष्पन्न हो जाते हैं। ___ सात नारकों के पंचक संयोग में १५ विकल्पों द्वारा ३१५ भंग होते हैं ये किस प्रकार से होते हैं सो वही प्रकार अब दिखाया जाता है१-१-१-१-३, १-१-१-२-२, १-१-२-१-२, १-२-१-१-२, २-१ -१-१-२, १-१-१-३-१, १-१-२-२-१, १-२-१-२-१, २-१-१२-१, १-१-३-१-१, १-२-२-१-१, २-१-२-१-१, १-३-१-१-१, २-२-१-१-१, ३-१-१-१-१ इस प्रकार से यहां ये १५ विकल्प होते पडसा वि४८५ २०+१०+४+1=3५ यतुसoll लगे। थाय छे. सपा ૩૫ ભંગવાળા ૨૦ વિકલ્પ બનતા હોવાથી ચતુષ્કસંયોગી કુલ ભંગ उ५४ २० = ७०० थाय छे.
સાત નારકના પંચકસંગમાં ૧૫ વિક દ્વારા ૩૧૫ ભંગ થાય છે. ते १५ वि 241 प्रभारी सभ०४१।-(१) १-१-१-१-3 नौ, (२) १-१ १-२-२ ना, (3) १-१-२-१-२ ना, (४) १-२-१-१-२ नो, (५) २-१ -१-१-२ ना, (६) १-१-१-३-१ ने।, (७) १-१-२-२-१ नो, (८) १२-१-२-१ न. (6) २-१-१-२-१ ने, (१०) १-१-3-१-१ नो, (११) १-२-२-१-१ ना, (१२) २-१-२-१-१ ना, (13) १-3-१-१-१ ने, (१४) २-२-१-१-१ नो मन (१५) ३-१-१-१-१ न. ५। विपन।
श्री. भगवती सूत्र: ८