Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६८
भगवतीस्प्रे
चत्वारः द्वौ एकः १४, पञ्च एक एकः १५ । ( १-१-९, १-२-४, २-१-४, १-३-३, २-२-३, ३-१-३, १-४-२, २-३ - २, ३-२-२, ४-१-२, १-५–१, २-४-१, ३-३-१, ४-२-१, ५-१-१ ) एको रत्नममायाम्, एकः शर्करः प्रभायां पञ्च वालुकाममायाम्, इत्यादि क्रमेण रत्नप्रभाप्राधान्ये पञ्चदश १५, ये दश १०, वालुकाममामाधान्ये षट् ६, पङ्कप्रभाप्राधान्ये त्रयः ३, धूममा धान्ये एकः १, पञ्चदश, दश, षट् त्रयः एकः (१५-१०-६-३-१) एवं सर्व संमेलने पञ्चत्रिंशद् भङ्गाः (३५) भवन्ति । एषां पञ्चदशभिर्विकल्पैर्गुणने पञ्चविंशत्यधिकपञ्चशत ( ५२५) भङ्गाः भवन्तीति ।
अथ सप्तानां चतुष्कसंयोगे विंशत्या विकल्पैः सप्तशत (७००) भङ्गा भवन्ति । विशतिर्विकल्पा यथा - एकः एकः एकः चत्वारः १, एकः एकः द्वौ त्रयः २, एकः
४-१-२, १-५-१, २-४-१, ३-३-१, ४-२-१, ५-१-१, ये यहां १२ विकल्प होते हैं इनका तात्पर्य ऐसा है " कि एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में और ५ नारक वालुकाप्रभा में उत्पन्न होते हैं " इसी क्रम से रत्नप्रभा पृथिवी की प्रधानता में १५ भंग हो जाते हैं। शर्कराप्रभा की प्रधानता से १० भंग होते हैं, वालुकाप्रभा की प्रधानता से ६ भंग होते हैं, पंकप्रभा की प्रधानता से तीन भंग होते हैं, और धूमप्रभा की प्रधानता से एक भंग होता है। इस तरह से ये १५१०- ६- ३ = १ योग में ३५ होते हैं सो इनके साथ १५ विकल्पों का गुणा करने पर ५२५ भंग निष्पन्न हो जाते हैं ।
सात नारकों के चतुष्क संयोग में २० विकल्पों द्वारा ७०० भंग होते हैं- ये कैसे होते हैं ? सो अब इसी प्रकार को दिखाते हैं-१-१-१
(११) १-५-१ ना, (१२) २ - ४ - १ ना, (१३) 3-3 -१ ने (१४) ४-२-१ नो भने (१५) ५-१-१ नो. पडेला विपनुं तात्पर्य -मेड नार रत्नप्रलाभ, એક નારક શરાપ્રભામાં, અને પાંચ નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. એજ ક્રમે રત્નપ્રભાપૃથ્વીની પ્રધાનતાવાળા ૧૫ ભંગ, શર્કરાપ્રભની પ્રધાનતાવાળા ૧૦ ભંગ, વાલુકાપ્રભાની પ્રધાનતાવાળા ૬ ભંગ, પકપ્રભાની પ્રધાનતાવાળા ૩ ભંગ અને ધૂમપ્રભાની પ્રધાનતાવાળા ૧ ભાગ બને છે આ રીતે પહેલા વિકલ્પના ૧૫+૧૦+૬+૩+૧=૩૫ ભ’ગ થાય છે. એવાં ૧૫ વિકલ્પે અનતા હૈાવાથી ત્રિકસયેાગી કુલ ભ ́ગ ૩૫×૧૫=૫૨પ થાય છે.
સાત નારકેાના ચતુષ્કસ યાગમાં ૨૦ વિપેા દ્વારા કુલ ૭૦૦ ભંગ થાય છે. તે ૨૦ વિકલ્પે કેવાં હાય છે તે નીચે પ્રકટ કરવામાં આવે છે—
શ્રી ભગવતી સૂત્ર : ૮