Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
प्रभाप्राधान्ये द्वौ २, तमःप्रभा प्राधान्ये एकः १ । षट्, पञ्च, चस्वारः, त्रयः, द्वौ, एकः, (६-५-४-३-२-१ ) एवं सर्वसंमेलने एकविंशतिर्भङ्गाः २१, भवन्ति, एषां षडूभिविकल्पैर्गुणने सर्वे षड्विंशत्यधिकशत ( १२६ ) भङ्गा भवन्तीति । तथा 'तियासंजोगो चउक्कसंजोगो पंचगसंजोगो छक्कसंजोगो य छण्हं जहा तहा सत्तण्हं वि भाणियन्नो' त्रिकसंयोगः, चतुष्कसंयोगः, पञ्चकसंयोगः पटकसंयोगश्च घण्णां नैरयिकाणां यथा प्रतिपादितस्तथा सप्तानामपि नैरयिकाणां भणितव्यः, 'नवर एक्केको अब्भहिओ संचारेयव्यो जाव छवकसंयोगो' नवरं षड्नैरयिकापेक्षया सप्तनैरयिकाणां विशेषः पुनरयमेव यत् अत्र सप्तनैरयिकाला. पकेषु एकैकः अभ्यधिकः संचारयितव्यः यावत् द्विकसंयोगः, त्रिकसंयोगः, चतुष्कसंयोगः, पञ्चकसंयोगः, षट्कसंयोगः । अथ सप्तानां षट् कसंयोगे अन्तिम धूमप्रभा की प्रधानता से दो भंग और तमः प्रभा की प्रधानता से एक भंग होता है। इन सब का योग करने पर २१ भंग आते हैं। इन २१ भंगों का ६ भंगों के साथ गुणा करने पर १२६ भंग हो जाते हैं। तथा (तियासंजोगो च उक्कसंजोगो पंचगसंजोगो छक्कसंजोगो य छण्हं जहा तहा सत्तण्हं वि भाणियन्वो) छह नारकों का त्रिक संयोग चतुष्क संयोग, पंचकसंयोग और षट्रकसंयोग पहिले जैसा प्रतिपादित किया गया है, उसी तरह से सात नारकों का भी यह सब प्रतिपादित कर लेना चाहिये " नवरं " किन्तु " एकेको अब्भहिओ संचारेयव्यो" छह नैरयिकों की अपेक्षा से सात नैरपिकों के इन संयोगो में यही अन्तर है कि यहां सात नैरयिकों के आलापों में एक एक का अधिक संचार किया गया है और यह संचार द्विक संयोग में, त्रिक संयोग में, वि६५ +५+४+३+१+१=२१ म मनता पाथी ६१४६५ना इस ૨૧૪૬=૧૨૬ દ્વિસંગી ભંગ બને છે
तथा " तियासंजोगो, च उकसंजोगो, पंचगसंजोगो, छक्कसंजोगो य छण्हें जहा तहा सत्तण्हं वि भाणियो" ७ नाना सियो, यतुस योग, પંચકસંગ અને ષટ્રસયોગનું જેવું પ્રતિપાદન પહેલાં કરવામાં આવ્યું છે, એજ પ્રકારનું સાત નારકનું પણ આ બધાં સંયેગો વિષે પ્રતિપાદન કરવું asl. "नवर'" ५२न्तु “ एकेको अब्भहिओ संचारैयव्वो" ५५१६ नार. કેના કરતાં સાત નારકોના સંગમાં એટલી જ વિશેષતા છે કે અહીં સાત નારકોના આલાપમાં એક એક અધિક સંચાર કરવામાં આવે છે, અને તે સંચાર બ્રિકસરગમાં, ત્રિકસાગમાં, ચતુષ્કસંગમાં પંચકસંગમાં અને પગમાં કરવામાં આવ્યું છે. સાત નારકેના ષક સંગમાં છે
श्री. भगवती सूत्र : ८