Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श.९ उ०३२ सू० ६ भवान्तरप्रवेशनकनिरूपणम् १६५ क्रमेण यथा पण्णां नैरयिकागां द्विकसंयोगो भणितस्तथा सप्तनामपि नैरयिकाणां द्विकसंयोगो भणितव्यः 'नवरं एगो अभहिओ संचारिज्जइ ' नवरं षट् नैर. यिकापेक्षया सप्त नैरयिकाणां विशेषः पुनरयमेव यत् एकोभ्यधिकः संचायते, ' सेसं तंचे। ' शेषतदेव-पूर्वोक्तवदेव बोध्यम् । अत्र सप्तानां द्विकसंयोगे षड्डभिर्विकल्पैः षड्विंशत्यधिकशत (१२६) भङ्गाः भवन्ति । षड्विकल्पाश्चेमे-एकः पट १, द्वौ पञ्च २, त्रयश्चत्वारः ३, चत्वारस्खयः ४, पञ्च द्वौ ५, षट् एकः ६, (१-६, २-५, ३-४, ४-३, ५-२, ६-१) एको रत्नप्रभायां षट् शर्करामभायाम् , इत्यादि क्रमेण रत्नप्रभाप्राधान्ये षट् ६. शकराप्रभा प्राधान्ये पञ्च ५, वालुकामभाप्राधान्ये चत्वारः ४, पङ्कप्रभाप्राधान्ये त्रयः ३. धूम इस आलापकक्रम से छह नैर्रायकों का द्विक संयोग कहा जा चुका है उसी तरह से सात नारकों का भी द्विक संयोग कहना चाहिये (नवरं एगो अभहिओ मंचारिज्जइ) परन्तु छह नैरयिकों की अपेक्षा यहां पर यह विशेषता है कि यहां एक अधिक का संचार किया जाता है। (सेसं तं चेव ) और बाकी का सब कथन पूर्वोक्त अनुसार ही है। अब सूत्रकार यह प्रकट करते हैं कि सात नारकों के द्विक संयोग में छहविकल्पों द्वारा १२६ भंग होते हैं वे छह विकल्प इस प्रकार से हैं१-६, २-५, ३-४, ४-३, ५-२, ६-१, " एक नारक रत्नप्रभा में और छह नारक शर्कराप्रभा में उत्पन्न हो जाते हैं " इत्यादि क्रम से रत्नप्रभा की प्रधानता लेकर ६ भंग, शर्कराप्रभा की प्रधानता से ५ भंग, वालुकाप्रभा की प्रधानता से ४ भंग, पंकप्रभा की प्रधानता से ३ भंग,
જે ૬ નારકને બ્રિકસંયોગ કહેવામાં આવ્યું છે, એ જ ૭ નારકના द्विस योग ५१ डा न. “नवर एगो अभहिओ संचारिज्जइ" ५२न्त છ નારકે કરતાં એટલી જ વિશેષતા સમજવાની છે કે અહીં એકનો અધિક सय॥२ ४२ २. “ सेसं तंवेव" भने माडीतुं समस्त न पडताना કથન મુજબ સમજવું.
હવે સૂત્રકાર એ પ્રકટ કરે છે કે સાત નારકના દ્વિકસોગમાં નીચે પ્રમાણે ૬ વિકલ્પ બને છે. ૧-૬ ને પહેલે વિકલ્પ, ૨-૫ ને બીજો વિકલ્પ, 3-४न त्री वि५, ४-3न। यो। वि४६५, ५-२ ने पाया वि७६५, અને ૬-૧ ને છઠ્ઠો વિક૯પ. “ અથવા એક નારક રત્નપ્રભામાં અને બાકીના ૬ નારક શર્કરામભામાં ઉત્પન્ન થાય છે. ” આ કમ પ્રમાણે રત્નપ્રભાની પ્રધાનતાવાળા ૬ ભંગ, શર્કરપ્રભાની પ્રધાનતાવાળા ૫ ભંગ, વાલુકામભાની પ્રધાનતાવાળા ૪ પંક પ્રભાના પ્રધાનતાવાળા ૩ ભંગ ધૂમપ્રભાની પ્રધાનતા વાળા ૨ ભંગ અને તમ પ્રભાની પ્રધાનતાવાળ ૧ ભંગ બને છે. આ રીતે દરેક
श्री. भगवती सूत्र : ८