Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २० ९ 30 ३२ सू० ६ भवान्तरप्रवेशनकनिरूपणम् १६३ सत्तमाए होज्जा, अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, जाव एगे अहेसत्तमाए होज्जा ॥ सू० ६॥
छाया-सप्तभदन्त ! नैरयिकाः नायिकपवेशनकेन प्रविशन्तः पृच्छा ? गाङ्गेय ! रत्नप्रभायांचा भवन्ति, यावत् अधःसप्तम्यां वा भवन्ति ७, अथवा एको रत्नप्रभायां षट् शर्करामभायां भवन्ति, एवम् एतेन क्रमेण यथा षण्णां द्विकसंयोगस्तथा सप्तानामपि भणितव्यः, नवरम्-एकः अभ्यधिकः संचार्येत, शेष तदेव, त्रिकसंयोगश्चतुष्कसंयोगः पञ्चकसंयोगः षट्कसंयोगश्च पण्णां यथा तथा सप्तानामपि भणितव्यः, नवरम् एकैकोऽभ्यधिकः संचारयितव्यो, यावत् षट्कसंयोगः, अथवा द्वौ शर्करामभायाम् एको वालुकापभायाम् , यावत् एकोऽधः सप्तम्यां भवति, अथवा एको रत्नप्रभायाम् एकः शर्करामभायाम् , यावत् एकोऽध: सप्तम्यां भवति । ॥ मू०६॥
टीका-अथ सप्त नरयिकाणां षोडशाधिकसप्तदशशत (१७१६) भङ्गान् प्रतिपादयितुमाह- सत्त भंते ! नेरइया' इत्यादि । ' सत्त भंते ! नेरइया नेरइय पवेसणएणं पविसमाणा पुच्छा ' गाङ्गेयः पृच्छति-हे भदन्त ! सप्त नैरयिकाः नैरयिकमवेशनकेन प्रविशन्तः नैरयिकभवमवेशनं कुर्वन्तः किं रत्नपभायां, किंवा शर्करामभायां किंवा वालुकाप्रभायां, किंवा पङ्कप्रभायां, किंवा
टीकार्थ-सूत्रकार ने इस सूत्र द्वारा सात नैरयिकों के १७१६ भंगों का प्रतिपादन किया है-इसमें गांगेय ने प्रभु से ऐसा पूछा है(सत्त भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा) हे भदन्त ! सात नारक नैरयिक प्रवेशनक द्वारा प्रवेश करते हुए नैरयिक भव में प्रवेश करते हुए क्या रत्नप्रभा में होते हैं ? या शर्कराप्रभा में होते हैं ? या वालुकाप्रभा में होते हैं ? या पंकप्रभा में होते हैं ? या धूमप्रभा में
ટીકાથેસૂત્રકારે આ સૂત્ર દ્વારા સાત નારકના સાત નરકમાં પ્રવેશનક વિષેના ૧૭૧૬ ભંગનું નીચે પ્રમાણે પ્રતિપાદન કર્યું છે
गेय मारने। प्रश्न-" सत्त भंते ! नेरइया नेरइयपवेसणएण पवि. समाणा पुच्छा" 3 महन्त ! यि प्रवेशन द्वारा अन्य गतिमाथी ना२४. ભવમાં પ્રવેશ કરતા સાત નારકે શું રત્નપ્રભામાં ઉત્પન્ન થાય છે? કે શર્કરા પ્રભામાં ઉત્પન્ન થાય છે કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે? કે પંકપ્રભામાં ઉત્પન્ન થાય છે? કે ધૂમપ્રભામાં ઉત્પન્ન થાય છે? કે તમ પ્રભામાં ઉત્પન્ન થાય छ १ सयाससभीभा पन याय छ ?
શ્રી ભગવતી સૂત્ર : ૮