Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेन्द्रका टी० श०९ ३१२ सू० ५ भवान्तरप्रवेशनकनिरूपण
१६१
एको धूमप्रभायाम् एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ५, ' अहवा एगे रयणप्पभाए एगे वालुयप्पभाए, जाव एगे असत्तमाए होज्जा ६, अथवा एको रत्नप्रभायाम्, एको वालुभायाम्, यावत् एकः पङ्कमभायाम्, एको धूमप्रभायाम्, एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ६, ' अहवा एगे सक्करप्पभाए, एगे वालुयपभाए, जाव एगे अहेसत्तमाए होज्जा७, अथवा एकः शर्क रामभायाम्, एको बालुकाममायाम्, यावत् एकः पङ्कप्रभायाम्, एको धूमप्रभायाम्, एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ७ ॥ इति षण्णां पद्संयोगे सप्त भङ्गाः भवन्ति७। तथा च षण्णां नैरयिकाणां नैरयिकप्रवेश ने चतुर्विंशत्यधिकनवशतभङ्गाः भवन्ति तथाहि - एक संयोगे सप्त ७, द्विक्संयोगे पञ्चाधिकशतम् रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में एक तमःप्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाना है ५, ( अहवा एगे रयणपसाए एगे वालुभाए जाव एगे अहे सत्समाए होज्जा) अथवा एक नारक रत्नप्रभा एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है ६ ( अहवा एगे सक्कर पभाए, एगे वालुयपभाए, जाब एगे अहे सन्तमाए ) अथवा एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है ७ इस प्रकार के ये सात भंग छह नैरयिकों के षट्कसंयोग में हुए हैं । इस तरह छह नैरयिकों के नैरयिक प्रवेशन में एक संयोग के ७ भंग, द्विक संयोग के १०५ भंग, त्रिक નારક રત્નપ્રમામાં, એક શર્કરાપ્રભામાં, એક પકપ્રભામાં, એક ધૂમપ્રભામાં, એક તમ:પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. अहवा एगे रयणभाए, एगे बालुयप्पभाए, जाव एगे अहे सत्तमाए होज्जा " (१) अथवा એક નારક રત્નપ્રભ મ’, એક નારક વાલુકાપ્રભામાં, એક નારક પકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમઃ પ્રભામાં અને એક નારક નીચે સાતમી नरमा उत्पन्न थाय छे. " अहवा एगे सक्करपभाए, जाव एगे अहे सत्तमाए होज्जा (૭) અથવા એક નારક શર્કરાપ્રભામાં, એક વાલુકાપ્રભામાં, એક પકપ્રભામાં, એક ધૂમપ્રભામાં, એક તમ:પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે છ નારકાના ષટ્સચેાગી ભગ છ થાય છે. આ રીતે હું નારકેડના એકસચેગી ભગ ૭, દ્વિકસચેાગી ભગ ૧૦૫, ત્રિક
66
भ २१
मैं,
"
શ્રી ભગવતી સૂત્ર : ૮