Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ २०३२ सू० ५ भवान्तरप्रवेशनकनिरूपणम् १५९ एकैकस्मिन् विकल्पे एकविंशतिरेकविंशतिर्भङ्गा भवन्ति । तथाहि-रत्नप्रभाप्राधान्ये पञ्चदश १५, शर्क राप्रभाप्राधान्ये पञ्च ५, वालुकामभामाधान्ये एकः १ । एवम् १५-५-१=२१, पञ्चदश, पश्च, एकश्चेति सर्वसंमेलने जाता एकविंशतिः २१ । एतेषां पञ्चभिर्विकल्पैर्गुणने षण्णां पञ्चकसंयोगे पश्चाधिकशतभङ्गा भवन्तीति१०५।
अथ षण्णां नैरयिकाणां षट्कसंयोगे सप्तभङ्गान प्रतिपादयति-' अहवा एगे रयणप्पमाए इत्यादि । 'अहवा एगे रयणप्पभाए, एगे सकरप्पभाए जाव एगे तमाए होज्जा १, अथवा एको रत्नप्रभायाम् , एकः शर्कराप्रभायाम् , यावत् एको बालकामभायाम् , एकः पङ्कप्रभायाम् , एको धूमप्रभायाम्, एकस्तमःमभायां भवति १, 'अहवा एगे रयणप्पभाए, जाव एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा २, अथवा एको रत्नप्रभायाम् यावत् एकः शर्कराप्रभायाम् , एकः पङ्कमभंग होते हैं। जो इस प्रकार से हैं-रत्नप्रभा की प्रधानता से १५, शर्कराप्रभा की प्रधानता से ५, और वालुकामभा की प्रधानता से १ इनका जोड़ २१ होता है इन २१ को ५ विकल्पों से गुणा करने पर छह नारकों के पंचक संयोग में १०५ भंग आ जाते हैं। अब छह नैरयिकों के षट्रक संयोग में सातभंगों को सूत्रकार दिखलाते हैं-(अहवा- एगे रयणप्पभाए, इत्यादि-(अहवा एगे रयणप्पभाए एगे सकरप्पभाए, जाब एगे तमाए होज्जा १) अथवा एक नारक रत्नप्रभा में एक नारक शर्करा प्रभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक धूमप्रभा में और एक नारक तमःप्रभा में उत्पन्न हो जाता है १. (अहवा एगे रयणप्पभाए, जाव एगे धूमप्पभाए एगे अहे सत्तमाए होज्जा २) अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, બને છે–રત્નપ્રભાની પ્રધાનતાવાળા ૧૫, શકરપ્રભાની પ્રધાનતાવાળા અને વાલકાપ્રભાની પ્રધાનતાવાળે ૧ ભંગ. આ રીતે પહેલા વિક૯૫ના કુલ ૨૧ ભંગ થાય છે. એવા ૨૫ ભંગવાળા પાંચ વિક૯પના ૨૧૮૫=૧૦૫ કુલ પંચકસગી ભંગ થાય છે.
હવે છ નારકોના છ નરકમાં પ્રવેશની અપેક્ષાએ જે સાત પસંદગી म भने छ ते ५४८ ४२वामां आवे छे-“ अहवा एगे रयणपभाए, एगे सकरप्पभाए, जाव एगे तमाए हाज्जा" (1) मे ना२४ २त्न प्रमामा, નારક શર્કરામભામાં, એક નારક વાલુકા પ્રમામાં, એક નારક પંકપ્રભામાં, એક ना२४ धूमप्रमामा मन मे ना२४ तम:प्रभामा ५न्न थाय छे. “अहवा एगे रयणप्पभाए, जाब एगे धूमप्पभाए, एगे अहे सत्तमाए होजा" (२) 444। मे
श्री. भगवती सूत्र : ८