Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ ३० ३२ सू० ३ भवान्तरप्रवेशनकानिरूपणम् ९५ पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकस्तमायां भवति २७ अथवा एकः शर्कराप्रभायाम् , एकः पङ्कपभायाम् , एको धूमप्रभायाम् , एकः अधःसप्तम्यां भवति २८, अथवा एकः शर्करामभायाम् , एकः पङ्कप्रभायाम् , एकस्तमायाम् , एकः अधः सप्तम्यां भवति२९, अथवा एकः शर्करामभायाम् , एको धूमप्रभायाम् , एकस्तमायां एकः अधःसप्तम्यां भवति ३०, 'अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा' अथवा एको वालुकामभायाम् , एकः पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकस्तमायां भवति, ३१, 'अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे अहेसत्तमाए होज्जा ' अथवा एको अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २६, अथवा-एक शर्कराप्रभा में, एक पंकप्रभा में, एक धूमप्रभा में और तमः प्रभा पृथिवी में उत्पन्न हो जाता है २७, अथवा-एक शर्कराप्रभा में, एक पंकप्रभा में, एक धूमप्रभा में और एक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २८, अथवा एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा में एक तमः प्रभा में और एक नारक अधः सप्तमीमें उत्पन्न हो जाता है २९, अथवा एक शर्कराप्रभा में, एक धूमप्रभा में, एक तमःप्रभा में और अधः सप्तमीपृथिवी में उत्पन्न हो जाता है ३०, (अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा) अथवा एक नारक वालुकाप्रभा में, एक पंकप्रभा में, एक धमप्रभा में और एक नारक तमःप्रभा में उत्पन्न हो जाता है ३१, (अहवा एगे वालुयप्पभाए एगे पंकप्पभाए, एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा) अथवा
અથવા એક નારક શર્કરા પ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૨૮) અથવા એક નારક શરામભામાં, એક નારક પંકપ્રભામાં, એક નારક ધુમપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૨૯) અથવા એક નારક શકિ. રાપ્રભામાં, એક પંકપ્રભામાં, એક તમ પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૩૦) અથવા એક નારક શરામભામાં, એક નારક ધૂમપ્રભામાં. એક નારક તમામભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. ___ “ अहवा एगे वालयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा" (31) अथवा मे वासुप्रनामा, ५४५मामा, मे धूमप्रमामां सन में तमामामा पन्न थाय छे. “ अहवा एगे वोलुयप्पभाए, एगे पकप्रभाए, एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा” (३२) 424 मे पायु
श्री भगवती सूत्र : ८