Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ उ० ३२ सू० . भवान्तरप्रवेशनकनिरूपणम् १४३ नैरयिकपवेशन के द्विषष्टयधिकानि चत्वारिशतानि विकल्पा भवन्ति, तथाहिएकत्वे सप्तविकल्पाः ७, द्विकसंयोगेतु चतुरशीतिः, तथाहि-द्विकसंयोगे सप्तानां पदानामेकविंशतिभङ्गाः। पञ्चानां च नैरयिकाणां द्विधाकरणे चत्वारो विकल्पा भवन्ति-तद्यथा-एकश्चत्वारश्च, द्वौ त्रयश्च, त्रयो द्वौ च, चत्वारः एकश्चेति, तदेवमेकविंशतिभिर्गुणिता चतुरशीतिर्भवन्तीति ८४. त्रिक्रयोगे तु सप्तानां पदानां पञ्चत्रिंशदिकल्पाः, पञ्चानां च त्रित्वेन स्थापने षड् विकल्पारतधथा-एक-एकस्त्रयश्च १, एको द्वौ द्वौ च २, द्वौ-एको द्वौ च ३, एकत्रयः एकश्च ४, द्वौ द्वौ एकश्च ५, त्रयः एकः एकश्चेति ६, तदेवं पञ्चत्रिंशतः षड्भिर्गुणने दशाधिक विकल्पशतद्वयम् ( २१०) भवति । पञ्चनां नारकचतुष्क संयोगे तु सप्तानां पदानां पञ्चविंशविकल्पाः, पश्चानां नैरयिकजीवानां चतुरशितितया स्थापने चत्वारो विकल्पास्तद्यथा-१,१,१,२, । १,१,२,१, । १,२,१,१, २,१,१,१, । तदेव पञ्चत्रिंशतश्चतुर्भिर्गुणने चत्वारिंशदधिकं शतैकं (१४०) भवति, पश्चानां पञ्चकसंयोगे तु एकविंशतिः (२१) विकल्पा भवन्ति । ७-८४-२१०-१४०-२१=४६२, जो १-१-१-१-१ इस प्रकार से है इसके द्वारा सात नरकपृथिवी के पांच संयोगी २१ विकल्प हुए हैं जो ऊपर में प्रकट कर दिये गये हैं। इन में रत्नप्रभापृथिवी के संयोगवाले १५ भंग, शर्करापृथिवी के संयोगवाले ५ भंग, और वालुकाप्रभा का संयोग वाला एक भंग हुआ है। कुल ये २१भंग हुए हैं। पांच नैरयिकोंके नैरयिक प्रवेशनको जो ४६२ भंग होते हैं उन्हें अब दिखलाया जाता है-पांच नैरयिकोंके एकत्वमें ७ विकल्प, द्विकसंयोगमें ८४विकल्प, त्रिकसंयोगमें २१० विकल्प, चतुष्क संयोगमें१४० और पंचक संयोगमें २१ विकल्प जो हुए कहे गये हैं सो इन सबका योग करनेपर ४६२ विकल्प आ जाते हैं । विकसंयोगमें ८४ નરકપૃથ્વીના પાંચ સંગી ૨૧ વિકલ્પ (ભાગાઓ) થાય છે, જેમનું પ્રતિ પાદન ઉપર કરવામાં આવી ગયું છે. તે ૨૧ ભાંગાઓ માંથી રત્નપ્રભાપૃથ્વીના સંગવાળા ૧૫ ભાંગ, શર્કરાપૃથ્વીના સંગવાળા ૫ ભાંગા અને વાલુકાપ્રભાના સંયેગવાળે ૧ ભાગે થયેલ છે. આ રીતે પાંચ સંચગી કુલ ભાંગા ૨૧ થયા છે. પાંચ નૈરવિકાના નૈયિક પ્રવેશનકમાં જે ક૬૨ કુલ ભાંગાઓ થાય છે, તેમને હિસાબ નીચે સમજાવવામાં આવ્યું છે–
પાંચ નરકના એકત્વમાં એટલે કે તેમના અસંયેગી ભાંગાએ ૭ થાય છે. તેમના કિસગી ભગાએ ૮૪ થાય છે, ત્રિકસંગી ભાંગાઓ ૨૧૦ થાય છે. મનુષ્કસંગી ભાંગાએ ૧૪૦ થાય છે અને પંચકરાયેગી ભાંગાએ ૨૧ થાય છે તે બધાં ભાંગાઓને સરવાળે કરવાથી એકંદરે ૪૬૨ ભાંગા થાય
श्री. भगवती सूत्र : ८