Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४२
भगवतीसूत्रे
एकः शर्कराममायाम्, एको वालुकाममायाम्, एको धूमप्रभायाम्, एकस्तमः प्रमायाम्, एकोऽधः सप्तम्याम् भवति १९, ' अहवा एगे सकरप्पभाए, एगे पंकभाए, जाव एगे असत्तमाए होज्जा २० अथवा एकः शर्करामभायाम्, एकः पङ्कमभायाम्, यावत् - एको धूमप्रभायाम्, एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति २०, ' अहवा एगे वालुयप्पभाए जाव एगे अहेसत्तमाए होज्जा २१' अथवा एको वालुकाममायाम्, यावत् एकः पङ्कमभायाम्, एको धूमप्रभायाम्, एकस्तमः प्रभायाम् एकोऽधः सप्तम्यां भवतीति २१ । इति पञ्चानां नैरयिकाणां नरकपञ्चकसंयोगे एकविंशतिर्भङ्गाः जाताः २१ । तथा च पञ्चानां
शर्कराप्रभा में, एक नारक वालुकाप्रभा में, एक नारक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अबः सप्तमी में उत्पन्न हो जाता १९, ( अहवा एगे सकरप्पभाए, एगे पंकप्पभाए जाव एगे अहे सत्त माए होज्जा ) अथवा - एक शर्कराप्रभा में, एक पंकप्रभा में, यावत्-एक धूमप्रभा में, एक तमः प्रभा में, और एक नारक अधः सप्तमी में उत्पन्न हो जाता है २०, ( अहवा एगे वालुयप्पभाए, जाब एगे अहे सत्तमाए होज्जा) अथवा - एक नारक वालुकाप्रभा में, यावत् एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एक नारक तमः प्रभा में, और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २१, इस प्रकार से ये पांच नैरयिकों के नरक पञ्चक के संयोग में २१ भंग होते हैं । तात्पर्य कहने का यह है कि पांच नैरयिकों का पांच संयोगी एक ही विकल्प होता है
(4
एगे
કાપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમઃપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. अहवा एगे सक्कर प्पभाए, पकमाए, जाव एगे अहे समाए होज्जा (२०) अथवा खेड ना२४ शરાપ્રભામાં, એક નારક પકપ્રભામાં, એક નારક ધૂમપ્રભામાં એક નારક તમઃ પ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. अहवा पगे वायभाए, जात्र पगे अहे सत्तमा ए होज्जा (२१) अथवा भे नार વાલુકાપ્રભામાં, એક નારક પકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ પ્રભામાં અને એક નારક નીચે સાતમી નકમાં ઉત્પન્ન થાય છે.
99
આ રીતે પાંચ નારકેાના નરકચકના સ`ચેાગની અપેક્ષાએ ૨૧ ભાંગા થાય છે. કહેવાનું તાત્પર્ય એ છે કે પાંચ તારકાના પાંચ સંચાગી. એક જ विमुल्य जाने थे, थे ' १-१-१-१-१' ३५ छे. या विलय द्वारा सात
શ્રી ભગવતી સૂત્ર : ૮