Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५०
भगवतीसूत्रे चत्वारो वालुकाप्रभायां भवन्ति २, अथवा द्वौ रत्नप्रभायां चत्वारः पङ्कमभायां भवन्ति ३, अथवा द्वौ रत्नप्रभायां चत्वारो धूमप्रभायां भवन्ति ४, अथवा द्वौ रत्नप्रभायां चत्वारस्तमःमभायां भवन्ति५,अथवा द्वौ रत्नप्रभायां चत्वारोऽधः सप्तम्यां भवन्ति ६। इति द्वितीयविकल्पे षट्६। 'अहवा तिन्नि रयणप्पभाए तिनि सकरप्पभाए होज्जा' अथवा त्रयो रत्नप्रभायाम् त्रयः शर्करापभायां भवन्ति १, ' एवं एएणं कमेणं जहा पंचण्हं दुयासंयोगो तहा छण्हवि भाणियव्यो' एवं पूर्वोक्तरीत्या एतेन अभिलापक्रमेण यथा पञ्चानां नैरयिकाणां द्विकसंयोगो भगितस्तथा षण्णामपि उत्पन्न हो जाते हैं १, (जाव अहवा दो रयणप्पभाए, चत्तारि अहे सत्तमाए होजा) अथवा दो नारक रत्नप्रभा में, और चार नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, अथवा दो नारक रत्नप्रभा में
और चार नारक पंकप्रभा में उत्पन्न हो जाते हैं ३, अथवा दो नारक रत्नप्रभा में और चार नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा दो नारक रत्नप्रभा में और चार नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा दो नारक रत्नप्रभा में और चार नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते हैं ६, इस प्रकार के ये ६ भंग द्वितीयविकल्प में हुए हैं। (अहवा तिनि रयणप्पभाए तिनि सक्करप्पभाए होजा) अथवा तीन नारक रत्नप्रभा में उत्पन्न हो जाते हैं और तीन नारक शर्कराप्रभा में उत्पन्न हो जाते हैं १, (एवं एएणं कमेणं जहा पंचण्हं दुया संयोगो तहा छह वि भाणियचो) पूर्वोत्तरीति के अनुसार इस अभिलापक्रम से जैसा पांच नारकों का द्विकसंयोग कहा गया है उसी
रयणप्पभाए, चत्तारि अहे सत्तमाए होज्जा" मयना२४ २त्नप्रभामा भने ચાર નારક વાલુકાપભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે નારક રત્નપ્રભામાં અને ચાર નારક પંકપ્રભામાં ઉત્પન થાય છે. (૪) અથવા બે નારક રત્નપ્રભામાં અને ચાર નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા બે નારક રત્નપ્રભામાં અને ચાર નારક તમ પ્રભામાં ઉત્પન્ન થાય છે (૬) અથવા બે નારક રત્નપ્રભામાં અને ચાર નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ પ્રમાણે બીજા વિકલ્પના ૬ ભંગ બને છે. ___अहवा तिन्नि रयणप्पभाए, तिन्नि सक्करप्पभाए होज्जा” (१) सया a ना२४ २त्नप्रभामा भने १) ना२४ २मामा अत्पन्न थाय छे. “ एवं एपणं कमेणं जहा पंचण्डं दुया संजोगो तहा छण्ह वि भाणियव्यो" पूड़ित રીત અનસાર અને આ અભિલા ક્રમ પ્રમાણે જે પાંચ નારકોને દ્રિકસંયોગ
श्रीभगवती. सूत्र: ८