Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे योगो भणितव्यः, 'नवर एक्को अहिओ उच्चारेयव्यो, सेसं तं चेव' नवरम् पश्च नैरयिकापेक्षया षण्णां नैरयिकाणां विशेषस्तु एकोऽधिकोऽत्र उच्चारयितव्यः, शेषं तदेव पूर्वोक्तमेवावसेयम् , तथाहि-रत्नप्रभाप्राधान्ये पञ्चदश १५, शर्कराप्रमा प्राधान्ये दश१०, वालुकाप्रभा प्राधान्ये षट्६। पङ्कप्रभा प्राधान्ये त्रयः । धूमप्रभा प्राधान्ये एकः१, पञ्चदश, दश, षट्, त्रयः, एकः १ (१५-१०-६-३-१) इति सर्वसंमेलने पञ्चत्रिंशद् भङ्गाः ३५ । एते पञ्चत्रिंशत् पूर्वोक्तैदशभिर्विकल्पैःगुणने षण्णां त्रिकसंयोगे सर्वे सार्धशतत्रय भङ्गा भवन्तीति ३५० । ' चउक्क संयोगो वि तहेव' षण्णां नैरयिकाणां चतुष्कसंयोगोऽपि तथैव पञ्च नैरयिक नरकचतुष्कसंयोगवदेव बोध्यः, अत्र पण्णां नैरयिकाणां नरकचतुष्कसंयोगेऽपि से पांच नरयिकों का त्रिक संयोग कहा गया है उसी तरह से छह नारकों का भी त्रिकसंयोग कहना चाहिये (नवरं एक्को अहिओ उच्चारेयव्यो, सेसं तं चेव ) पांच नैरयिकों की अपेक्षा छह नैरयिकों के त्रिक संयोग में यह विशेषता है कि यहां पर एक अधिक का उच्चारण करना चाहिये-बाकी का और सब कथन पहिले जैसा ही है। इसकी स्पष्टता इस प्रकार से है-रत्नप्रभा की प्रधानता में १५, शर्कराप्रभा की प्रधानता में १०, वालुकाप्रभा की प्रधानता में ६, पंकप्रभा की प्रधानता में ३ और धूमप्रभा की प्रधानता में १ इस तरह से ये सब मिलकर ३५ भंग हैं। इन ३५ भंगों को पूर्वोक्त १० विकल्पों से गुणा करने पर छह नारकों के त्रिक संयोग में ३५० भंग आ जाते हैं। ( चउक्कसंयोगो वि तहेव) छह नारकों के चतुष्कसंयोग में भी १० विकल्पों से गुणा करने पर ३५० भंग आ जाते हैं। चतुष्कसंयोग में भणिो तहा छह वि तिया संजोगो भाणियव्यो” 24 अमिता५ भथा पूजित રીત અનુસાર જે પાંચ નારકને ત્રિકસંયોગ કહેવામાં આવ્યો છે, એવો જ ६ नानी त्रिसय ५४ । नेय. "नवर एको अहिओ उच्चारेयव्वो सेसं तचेव" पांय नाना त्रिसय ४२त नाहीना सियोमा એટલી જ વિશેષતા છે કે અહીં એક અધિકનું ઉચ્ચારણ કરવું જોઈએ. બાકીનું સમસ્ત કથન આગળના કથન પ્રમાણે જ સમજવું. આ કથનનું સ્પષ્ટીકરણ નીચે મુજબ સમજવું–પ્રત્યેક વિકલ્પની અપેક્ષાએ રત્નપ્રભાની પ્રધાનતાવાળા ૧૫, શર્કરા પ્રભાની પ્રધાનતાવાળા ૧૦, વાલુકાપ્રભાની પ્રધાનતાવાળા ૬, પંકપ્રભાની પ્રધાનતાવાળા ૩ અને ધૂમપ્રભાની પ્રધાનતાવાળે ૧ ભંગ બને છે. તે બધાં વિકસગી ભેગોને સરવાળે ૩૫ થાય છે. ૩૫ ભંગવાળા ૧૦ વિકલ્પના ત્રિકસંગી ભંગે એકંદરે ૩૫૪૧=૩૫૦ થાય છે.
श्रीभगवती. सूत्र: ८