Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ उ.३२ सू०४ भवान्तरप्रवेशनकनिरूपणम् १२३ एगे सक्करप्पभाए दो अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा द्वौ रत्नपभायाम, एकः शर्करायभायाम् , द्वौ पङ्कप्रभायां भवतः २, अथवा द्वौं रत्नप्रभायाम् , एकः शर्कराप्रभायाम् , द्वौ धूमप्रभायां भवतः ३, अथवा द्वौ रत्नप्रभायाम् , एकः शर्करामभायाम् , द्वौ तमाय भवतः ४, अथवा द्वौ रत्नप्रभायाम् , एकः शर्कराप्रभायाम् , द्वौ तमायां भवतः ५, इति तृतीयविकल्पे पञ्चभङ्गाः ५। अथ-'एकः त्रयः एकः' इति चतुर्थविकल्पमाह-' अहवा एगे रयणप्पभाए, तिन्नि सक्करप्पभाए, एगे वालुयप्पभाए होज्जा' अथवा एको रत्नप्रभायाम् , त्रयः शर्कराप्रभायाम् , एको वालुकाप्रभायां भवति२, 'एवं जाव अहवा एगे रयणप्पभाए, १, (एवं जाव अहवा दो रयणप्पभाए एगे सकरप्पभाए, दो अहे सत्तमाए होज्जा) अथवा दो नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में और दो नारक पंकप्रभा में उत्पन्न होते हैं २, अथवा दो नारक रत्नप्रभा में एक नारक शर्कराप्रभा में और दो नारक धूमप्रभा में उत्पन्न होते हैं ३, अथवा दो नारक रत्नप्रभा में, एक शर्कराप्रभा में और दो नारक तमः प्रभा में उत्पन्न हो जाते हैं ४ अथवा दो नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में और दो नारक अधः सप्तमी में उत्पन्न होते हैं ५। " एक तीन एक" रूप जो चतुर्थ विकल्प है अब उसमें भंगों को कहने के लिये सूत्रकार कहते हैं-(अहवा एगे रयणप्पभाए, तिनि सकरप्पभाए एगे वालुयप्पभाए होज्जा) अथवा एक नारक रत्नप्रभा में, तीन नारक शकराप्रभा में और एक नारक वालुकाप्रभा में उत्पन्न होता है १, (एवं जाव अहवा एगे रयणप्पभाए, तिन्नि सकप्पभाए, दो अहे सत्तमाए होज्जा ) (२) अथवा मे ना२४ २त्नप्रभामा, ये નારક શર્કરા પ્રભામાં અને બે નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. અથવા બે નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં અને બે નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા બે નારક રત્નપ્રભામાં, એક નારક શરામભામાં અને બે નારક તમાપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા બે નારક રત્નપ્રભામાં એક નારક શર્કરામભામાં અને બે નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
હવે ૧-૩-૧ રૂપ જે એથે વિકલ્પ છે તેના પાંચ ભંગ પ્રકટ કરવામાં भावे छे-( अहवा एगे रयणप्पभाए, तिन्नि सक्करप्पभाए, एगे वालुयप्पभाए होज्जा) (१) अथ। मे४ २त्नमामा, ३ मामा भने से पा. प्रभामा उत्पन्न थाय छे ( एवं जाव अहवा एगे रयणप्पभाए, तिन्नि सक्करप्पा
श्रीभगवती. सूत्र: ८